Loading...
ऋग्वेद मण्डल - 10 के सूक्त 24 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 24/ मन्त्र 1
    ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः देवता - इन्द्र: छन्दः - आस्तारपङ्क्ति स्वरः - पञ्चमः

    इन्द्र॒ सोम॑मि॒मं पि॑ब॒ मधु॑मन्तं च॒मू सु॒तम् । अ॒स्मे र॒यिं नि धा॑रय॒ वि वो॒ मदे॑ सह॒स्रिणं॑ पुरूवसो॒ विव॑क्षसे ॥

    स्वर सहित पद पाठ

    इन्द्र॑ । सोम॑म् । इ॒मम् । पि॒ब॒ । मधु॑ऽमन्तम् । च॒मू इति॑ । सु॒तम् । अ॒स्मे इति॑ । र॒यिम् । नि । धा॒र॒य॒ । वि । वः॒ । मदे॑ । स॒ह॒स्रिण॑म् । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । विव॑क्षसे ॥


    स्वर रहित मन्त्र

    इन्द्र सोममिमं पिब मधुमन्तं चमू सुतम् । अस्मे रयिं नि धारय वि वो मदे सहस्रिणं पुरूवसो विवक्षसे ॥

    स्वर रहित पद पाठ

    इन्द्र । सोमम् । इमम् । पिब । मधुऽमन्तम् । चमू इति । सुतम् । अस्मे इति । रयिम् । नि । धारय । वि । वः । मदे । सहस्रिणम् । पुरुवसो इति पुरुऽवसो । विवक्षसे ॥ १०.२४.१

    ऋग्वेद - मण्डल » 10; सूक्त » 24; मन्त्र » 1
    अष्टक » 7; अध्याय » 7; वर्ग » 10; मन्त्र » 1

    Meaning -
    Indra, lord of infinite wealth, power, honour and excellence, accept and bless this soma homage of love and faith, honey sweet, distilled and offered in the ladle of yajna, protect and promote this joyous world of honey sweets extending from earth to the skies, bear and bring us wealth of the world as you in your own divine joy carry the thousandfold burden of this world. You are great, lord of glory.

    इस भाष्य को एडिट करें
    Top