ऋग्वेद - मण्डल 10/ सूक्त 25/ मन्त्र 4
ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः
देवता - सोमः
छन्दः - निचृदार्षीपङ्क्ति
स्वरः - पञ्चमः
समु॒ प्र य॑न्ति धी॒तय॒: सर्गा॑सोऽव॒ताँ इ॑व । क्रतुं॑ नः सोम जी॒वसे॒ वि वो॒ मदे॑ धा॒रया॑ चम॒साँ इ॑व॒ विव॑क्षसे ॥
स्वर सहित पद पाठसम् । ऊँ॒ इति॑ । प्र । य॒न्ति॒ । धी॒तयः॑ । सर्गा॑सः । अ॒व॒तान्ऽइ॑व । क्रतु॑म् । नः॒ । सो॒म॒ । जी॒वसे॑ । वि । वः॒ । मदे॑ । धा॒रय॑ । च॒म॒सान्ऽइ॑व । विव॑क्षसे ॥
स्वर रहित मन्त्र
समु प्र यन्ति धीतय: सर्गासोऽवताँ इव । क्रतुं नः सोम जीवसे वि वो मदे धारया चमसाँ इव विवक्षसे ॥
स्वर रहित पद पाठसम् । ऊँ इति । प्र । यन्ति । धीतयः । सर्गासः । अवतान्ऽइव । क्रतुम् । नः । सोम । जीवसे । वि । वः । मदे । धारय । चमसान्ऽइव । विवक्षसे ॥ १०.२५.४
ऋग्वेद - मण्डल » 10; सूक्त » 25; मन्त्र » 4
अष्टक » 7; अध्याय » 7; वर्ग » 11; मन्त्र » 4
अष्टक » 7; अध्याय » 7; वर्ग » 11; मन्त्र » 4
Meaning -
Just as showers of rain and streams of water flow down and rush to the sea, so all our thoughts, prayers, acts and adorations move and reach you, ultimate destination of holy works. Pray accept us and our adorations like ladlefuls of yajnic homage into the joy of your divine presence. O lord you are great for the joy of all.