ऋग्वेद - मण्डल 10/ सूक्त 25/ मन्त्र 6
ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः
देवता - सोमः
छन्दः - आस्तारपङ्क्ति
स्वरः - पञ्चमः
प॒शुं न॑: सोम रक्षसि पुरु॒त्रा विष्ठि॑तं॒ जग॑त् । स॒माकृ॑णोषि जी॒वसे॒ वि वो॒ मदे॒ विश्वा॑ स॒म्पश्य॒न्भुव॑ना॒ विव॑क्षसे ॥
स्वर सहित पद पाठप॒शुम् । नः॒ । सो॒म॒ । र॒क्ष॒सि॒ । पु॒रु॒ऽत्रा । विऽस्थि॑तम् । जग॑त् । स॒म्ऽआकृ॑णोषि । जी॒वसे॑ । वि । वः॒ । मदे॑ । विश्वा॑ । स॒म्ऽपश्य॑न् । भुव॑ना । विव॑क्षसे ॥
स्वर रहित मन्त्र
पशुं न: सोम रक्षसि पुरुत्रा विष्ठितं जगत् । समाकृणोषि जीवसे वि वो मदे विश्वा सम्पश्यन्भुवना विवक्षसे ॥
स्वर रहित पद पाठपशुम् । नः । सोम । रक्षसि । पुरुऽत्रा । विऽस्थितम् । जगत् । सम्ऽआकृणोषि । जीवसे । वि । वः । मदे । विश्वा । सम्ऽपश्यन् । भुवना । विवक्षसे ॥ १०.२५.६
ऋग्वेद - मण्डल » 10; सूक्त » 25; मन्त्र » 6
अष्टक » 7; अध्याय » 7; वर्ग » 12; मन्त्र » 1
अष्टक » 7; अध्याय » 7; वर्ग » 12; मन्त्र » 1
Meaning -
O Soma, you protect and elevate our enlightened soul. You generate, protect and promote the settled world of vast variety as well for our holy and joyous living for a full life in the presence of your divine bliss. Watching the entire world of existence, you wax great in your glory.