Loading...
ऋग्वेद मण्डल - 10 के सूक्त 26 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 26/ मन्त्र 2
    ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः देवता - पूषा छन्दः - स्वराडार्च्यनुष्टुप् स्वरः - गान्धारः

    यस्य॒ त्यन्म॑हि॒त्वं वा॒ताप्य॑म॒यं जन॑: । विप्र॒ आ वं॑सद्धी॒तिभि॒श्चिके॑त सुष्टुती॒नाम् ॥

    स्वर सहित पद पाठ

    यस्य॑ । त्यत् । म॒हि॒ऽत्वम् । वा॒ताप्य॑म् । अ॒यम् । जनः॑ । विप्रः॑ । आ । वं॒स॒त् । धी॒तिऽभिः॑ । चिके॑त । सु॒ऽस्तु॒ती॒नाम् ॥


    स्वर रहित मन्त्र

    यस्य त्यन्महित्वं वाताप्यमयं जन: । विप्र आ वंसद्धीतिभिश्चिकेत सुष्टुतीनाम् ॥

    स्वर रहित पद पाठ

    यस्य । त्यत् । महिऽत्वम् । वाताप्यम् । अयम् । जनः । विप्रः । आ । वंसत् । धीतिऽभिः । चिकेत । सुऽस्तुतीनाम् ॥ १०.२६.२

    ऋग्वेद - मण्डल » 10; सूक्त » 26; मन्त्र » 2
    अष्टक » 7; अध्याय » 7; वर्ग » 13; मन्त्र » 2

    Meaning -
    Pusha, whose grandeur of that order, that food for the soul, may this humanity, this vibrant sage, attain by noble thoughts and actions. The lord knows of our sincere prayers and adorations.

    इस भाष्य को एडिट करें
    Top