Loading...
ऋग्वेद मण्डल - 10 के सूक्त 26 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 26/ मन्त्र 1
    ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः देवता - पूषा छन्दः - उष्णिक् स्वरः - ऋषभः

    प्र ह्यच्छा॑ मनी॒षा स्पा॒र्हा यन्ति॑ नि॒युत॑: । प्र द॒स्रा नि॒युद्र॑थः पू॒षा अ॑विष्टु॒ माहि॑नः ॥

    स्वर सहित पद पाठ

    प्र । हि । अच्छ॑ । म॒नी॒षाः । स्पा॒र्हाः । यन्ति॑ । नि॒ऽयुतः॑ । प्र । द॒स्रा । नि॒युत्ऽर॑थः । पू॒षा । अ॒वि॒ष्टु॒ । माहि॑नः ॥


    स्वर रहित मन्त्र

    प्र ह्यच्छा मनीषा स्पार्हा यन्ति नियुत: । प्र दस्रा नियुद्रथः पूषा अविष्टु माहिनः ॥

    स्वर रहित पद पाठ

    प्र । हि । अच्छ । मनीषाः । स्पार्हाः । यन्ति । निऽयुतः । प्र । दस्रा । नियुत्ऽरथः । पूषा । अविष्टु । माहिनः ॥ १०.२६.१

    ऋग्वेद - मण्डल » 10; सूक्त » 26; मन्त्र » 1
    अष्टक » 7; अध्याय » 7; वर्ग » 13; मन्त्र » 1

    Meaning -
    With love and faith do our cherished thoughts, prayers and adorations well directed in meditation reach Pusha, lord of health and fulfilment. Great, beatific and blissful, his chariot of ultimate freedom of moksha is ever in readiness, may the lord ever protect and promote us to that ultimate freedom.

    इस भाष्य को एडिट करें
    Top