ऋग्वेद - मण्डल 10/ सूक्त 27/ मन्त्र 3
ऋषिः - वसुक्र ऐन्द्रः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
नाहं तं वे॑द॒ य इति॒ ब्रवी॒त्यदे॑वयून्त्स॒मर॑णे जघ॒न्वान् । य॒दावाख्य॑त्स॒मर॑ण॒मृघा॑व॒दादिद्ध॑ मे वृष॒भा प्र ब्रु॑वन्ति ॥
स्वर सहित पद पाठन । अ॒हम् । तम् । वे॒द॒ । यः । इति॑ । ब्रवी॑ति । अदे॑वऽयून् । स॒म्ऽअर॑णे । ज॒घ॒न्वान् । य॒दा । अ॒व॒ऽअख्य॑त् । स॒म्ऽअर॑णम् । ऋघा॑वत् । आत् । इत् । ह॒ । मे॒ । वृ॒ष॒भा । प्र । ब्रु॒व॒न्ति॒ ॥
स्वर रहित मन्त्र
नाहं तं वेद य इति ब्रवीत्यदेवयून्त्समरणे जघन्वान् । यदावाख्यत्समरणमृघावदादिद्ध मे वृषभा प्र ब्रुवन्ति ॥
स्वर रहित पद पाठन । अहम् । तम् । वेद । यः । इति । ब्रवीति । अदेवऽयून् । सम्ऽअरणे । जघन्वान् । यदा । अवऽअख्यत् । सम्ऽअरणम् । ऋघावत् । आत् । इत् । ह । मे । वृषभा । प्र । ब्रुवन्ति ॥ १०.२७.३
ऋग्वेद - मण्डल » 10; सूक्त » 27; मन्त्र » 3
अष्टक » 7; अध्याय » 7; वर्ग » 15; मन्त्र » 3
अष्टक » 7; अध्याय » 7; वर्ग » 15; मन्त्र » 3
Meaning -
I know not one who says: I have defeated and destroyed the evil and ungenerous in the battle between right and wrong by myself; instead, when the battle between good and evil is won, then the brave warriors declare that they attribute the victory only to me.