ऋग्वेद - मण्डल 10/ सूक्त 27/ मन्त्र 2
ऋषिः - वसुक्र ऐन्द्रः
देवता - इन्द्र:
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
यदीद॒हं यु॒धये॑ सं॒नया॒न्यदे॑वयून्त॒न्वा॒३॒॑ शूशु॑जानान् । अ॒मा ते॒ तुम्रं॑ वृष॒भं प॑चानि ती॒व्रं सु॒तं प॑ञ्चद॒शं नि षि॑ञ्चम् ॥
स्वर सहित पद पाठयदि॑ । इत् । अ॒हम् । यु॒धये॑ । स॒म्ऽनया॑नि । अदे॑वऽयून् । त॒न्वा॑ । शूशु॑जानान् । अ॒मा । ते॒ । तुम्र॑म् । वृ॒ष॒भम् । प॒चा॒नि॒ । ती॒व्रम् । सु॒तम् । प॒ञ्च॒ऽद॒शम् । नि । सि॒ञ्च॒म् ॥
स्वर रहित मन्त्र
यदीदहं युधये संनयान्यदेवयून्तन्वा३ शूशुजानान् । अमा ते तुम्रं वृषभं पचानि तीव्रं सुतं पञ्चदशं नि षिञ्चम् ॥
स्वर रहित पद पाठयदि । इत् । अहम् । युधये । सम्ऽनयानि । अदेवऽयून् । तन्वा । शूशुजानान् । अमा । ते । तुम्रम् । वृषभम् । पचानि । तीव्रम् । सुतम् । पञ्चऽदशम् । नि । सिञ्चम् ॥ १०.२७.२
ऋग्वेद - मण्डल » 10; सूक्त » 27; मन्त्र » 2
अष्टक » 7; अध्याय » 7; वर्ग » 15; मन्त्र » 2
अष्टक » 7; अध्याय » 7; वर्ग » 15; मन्त्र » 2
Meaning -
If I were to collect forces to fight out the selfish, ungenerous and audacious who are such by their sheer physical prowess and brute force in this house of yours, O divine Ruler of existence, I would train a mighty, generous, enlightened leader, warrior and protector, feed him on distilled essences of fourteen branches of knowledge, application and practice being the fifteenth, and thus perfect the ruler.