ऋग्वेद - मण्डल 10/ सूक्त 27/ मन्त्र 1
अस॒त्सु मे॑ जरित॒: साभि॑वे॒गो यत्सु॑न्व॒ते यज॑मानाय॒ शिक्ष॑म् । अना॑शीर्दाम॒हम॑स्मि प्रह॒न्ता स॑त्य॒ध्वृतं॑ वृजिना॒यन्त॑मा॒भुम् ॥
स्वर सहित पद पाठअस॑त् । सु । मे॒ । ज॒रि॒त॒रिति॑ । सः । अ॒भि॒ऽवे॒गः । यत् । सु॒न्व॒ते । यज॑मानाय । शिक्ष॑म् । अना॑शीःऽदाम् । अ॒हम् । अ॒स्मि॒ । प्र॒ऽह॒न्ता । स॒त्य॒ऽध्वृत॑म् । वृ॒जि॒न॒ऽयन्त॑म् । आ॒भुम् ॥
स्वर रहित मन्त्र
असत्सु मे जरित: साभिवेगो यत्सुन्वते यजमानाय शिक्षम् । अनाशीर्दामहमस्मि प्रहन्ता सत्यध्वृतं वृजिनायन्तमाभुम् ॥
स्वर रहित पद पाठअसत् । सु । मे । जरितरिति । सः । अभिऽवेगः । यत् । सुन्वते । यजमानाय । शिक्षम् । अनाशीःऽदाम् । अहम् । अस्मि । प्रऽहन्ता । सत्यऽध्वृतम् । वृजिनऽयन्तम् । आभुम् ॥ १०.२७.१
ऋग्वेद - मण्डल » 10; सूक्त » 27; मन्त्र » 1
अष्टक » 7; अध्याय » 7; वर्ग » 15; मन्त्र » 1
अष्टक » 7; अध्याय » 7; वर्ग » 15; मन्त्र » 1
Meaning -
O dedicated celebrant, the divine nature and power is good and true, it is this: I grant the prayer and give the desired object to the dedicated creative Soma yajaka. But I punish and strike down the ungenerous, selfish violator of eternal truth and law persistently addicted to sin, evil and falsehood.