ऋग्वेद - मण्डल 10/ सूक्त 38/ मन्त्र 3
यो नो॒ दास॒ आर्यो॑ वा पुरुष्टु॒तादे॑व इन्द्र यु॒धये॒ चिके॑तति । अ॒स्माभि॑ष्टे सु॒षहा॑: सन्तु॒ शत्र॑व॒स्त्वया॑ व॒यं तान्व॑नुयाम संग॒मे ॥
स्वर सहित पद पाठयः । नः॒ । दासः॑ । आर्यः॑ । वा॒ । पु॒रु॒ऽस्तु॒त । अदे॑वः । इ॒न्द्र॒ । यु॒धये॑ । चिके॑तति । अ॒स्माभिः॑ । ते॒ । सु॒ऽसहाः॑ । स॒न्तु॒ । शत्र॑वः । त्वया॑ । व॒यम् । तान् । व॒नु॒या॒म॒ । स॒म्ऽग॒मे ॥
स्वर रहित मन्त्र
यो नो दास आर्यो वा पुरुष्टुतादेव इन्द्र युधये चिकेतति । अस्माभिष्टे सुषहा: सन्तु शत्रवस्त्वया वयं तान्वनुयाम संगमे ॥
स्वर रहित पद पाठयः । नः । दासः । आर्यः । वा । पुरुऽस्तुत । अदेवः । इन्द्र । युधये । चिकेतति । अस्माभिः । ते । सुऽसहाः । सन्तु । शत्रवः । त्वया । वयम् । तान् । वनुयाम । सम्ऽगमे ॥ १०.३८.३
ऋग्वेद - मण्डल » 10; सूक्त » 38; मन्त्र » 3
अष्टक » 7; अध्याय » 8; वर्ग » 14; मन्त्र » 3
अष्टक » 7; अध्याय » 8; वर्ग » 14; मन्त्र » 3
Meaning -
O lord most admired and celebrated, Indra, whether it is a power ignoble and slavish in character, or even one dynamic in character but undivine and negative, who challenges us to battle, let those enemies be boldly faced and fought out, and let us all under your leadership, overthrow and destroy them in battle.