ऋग्वेद - मण्डल 10/ सूक्त 4/ मन्त्र 6
त॒नू॒त्यजे॑व॒ तस्क॑रा वन॒र्गू र॑श॒नाभि॑र्द॒शभि॑र॒भ्य॑धीताम् । इ॒यं ते॑ अग्ने॒ नव्य॑सी मनी॒षा यु॒क्ष्वा रथं॒ न शु॒चय॑द्भि॒रङ्गै॑: ॥
स्वर सहित पद पाठत॒नू॒त्यजा॑ऽइव । तस्क॑रा । व॒न॒र्गू इति॑ । र॒श॒नाभिः॑ । द॒शऽभिः॑ । अ॒भि । अ॒धी॒ता॒म् । इ॒यम् । ते॒ । अ॒ग्ने॒ । नव्य॑सी । म॒नी॒षा । यु॒क्ष्व । रथ॑म् । न । शु॒चय॑त्ऽभिः । अङ्गैः॑ ॥
स्वर रहित मन्त्र
तनूत्यजेव तस्करा वनर्गू रशनाभिर्दशभिरभ्यधीताम् । इयं ते अग्ने नव्यसी मनीषा युक्ष्वा रथं न शुचयद्भिरङ्गै: ॥
स्वर रहित पद पाठतनूत्यजाऽइव । तस्करा । वनर्गू इति । रशनाभिः । दशऽभिः । अभि । अधीताम् । इयम् । ते । अग्ने । नव्यसी । मनीषा । युक्ष्व । रथम् । न । शुचयत्ऽभिः । अङ्गैः ॥ १०.४.६
ऋग्वेद - मण्डल » 10; सूक्त » 4; मन्त्र » 6
अष्टक » 7; अध्याय » 5; वर्ग » 32; मन्त्र » 6
अष्टक » 7; अध्याय » 5; वर्ग » 32; मन्त्र » 6
Meaning -
Like dedicated self-insulated researchers in pursuit of light and energy scholars study Agni with the application of light rays and ten senses and pranas and then say: this is the latest new knowledge about you, Agni, pray come and join us as a new chariot of achievement with brilliant rays of power for energy.