ऋग्वेद - मण्डल 10/ सूक्त 4/ मन्त्र 7
ब्रह्म॑ च ते जातवेदो॒ नम॑श्चे॒यं च॒ गीः सद॒मिद्वर्ध॑नी भूत् । रक्षा॑ णो अग्ने॒ तन॑यानि तो॒का रक्षो॒त न॑स्त॒न्वो॒३॒॑ अप्र॑युच्छन् ॥
स्वर सहित पद पाठब्रह्म॑ । च॒ । ते॒ । जा॒त॒ऽवे॒दः॒ । नमः॑ । च॒ । इ॒यम् । च॒ । गीः । सद॑म् । इत् । वर्ध॑नी । भू॒त् । रक्ष॑ । नः॒ । अ॒ग्ने॒ । तन॑यानि । तो॒का । रक्ष॑ । उ॒त । नः॒ । त॒न्वः॑ । अप्र॑ऽयुच्छन् ॥
स्वर रहित मन्त्र
ब्रह्म च ते जातवेदो नमश्चेयं च गीः सदमिद्वर्धनी भूत् । रक्षा णो अग्ने तनयानि तोका रक्षोत नस्तन्वो३ अप्रयुच्छन् ॥
स्वर रहित पद पाठब्रह्म । च । ते । जातऽवेदः । नमः । च । इयम् । च । गीः । सदम् । इत् । वर्धनी । भूत् । रक्ष । नः । अग्ने । तनयानि । तोका । रक्ष । उत । नः । तन्वः । अप्रऽयुच्छन् ॥ १०.४.७
ऋग्वेद - मण्डल » 10; सूक्त » 4; मन्त्र » 7
अष्टक » 7; अध्याय » 5; वर्ग » 32; मन्त्र » 7
अष्टक » 7; अध्याय » 5; वर्ग » 32; मन्त्र » 7
Meaning -
O Agni, all pervasive, all knowing and born anew, this voice of knowledge, this offering is homage and this song of adoration may ever be progressive and rising for us. Pray protect and promote our children, protect our grand children, and protect and watchfully guard our body and mind without relent.