साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 41/ मन्त्र 3
अ॒ध्व॒र्युं वा॒ मधु॑पाणिं सु॒हस्त्य॑म॒ग्निधं॑ वा धृ॒तद॑क्षं॒ दमू॑नसम् । विप्र॑स्य वा॒ यत्सव॑नानि॒ गच्छ॒थोऽत॒ आ या॑तं मधु॒पेय॑मश्विना ॥
स्वर सहित पद पाठअ॒ध्व॒र्युम् । वा॒ । मधु॑ऽपाणिम् । सु॒ऽहस्त्य॑म् । अ॒ग्निध॑म् । वा॒ । धृ॒तऽद॑क्षम् । दमू॑नसम् । विप्र॑स्य । वा॒ । यत् । सव॑नानि । गच्छ॑थः । अतः॑ । आ । या॒त॒म् । म॒धु॒ऽपेय॑म् । अ॒श्वि॒न्चा ॥
स्वर रहित मन्त्र
अध्वर्युं वा मधुपाणिं सुहस्त्यमग्निधं वा धृतदक्षं दमूनसम् । विप्रस्य वा यत्सवनानि गच्छथोऽत आ यातं मधुपेयमश्विना ॥
स्वर रहित पद पाठअध्वर्युम् । वा । मधुऽपाणिम् । सुऽहस्त्यम् । अग्निधम् । वा । धृतऽदक्षम् । दमूनसम् । विप्रस्य । वा । यत् । सवनानि । गच्छथः । अतः । आ । यातम् । मधुऽपेयम् । अश्विन्चा ॥ १०.४१.३
ऋग्वेद - मण्डल » 10; सूक्त » 41; मन्त्र » 3
अष्टक » 7; अध्याय » 8; वर्ग » 21; मन्त्र » 3
अष्टक » 7; अध्याय » 8; वर्ग » 21; मन्त्र » 3
Meaning -
O Ashvins, harbingers of the light of knowledge and practical power and energy through yajna, whether you go to the dexterous organiser of yajna, bearing honeyed offerings, or you go to the initiator of yajna and fire kindler, expert in the science and power of yajna and at the same time generous and socially oriented, or whether you go to the yajnas of the vibrant scholar specialist, you would have a taste of the honey sweets of life for achievement.