ऋग्वेद - मण्डल 10/ सूक्त 47/ मन्त्र 1
ज॒गृ॒भ्मा ते॒ दक्षि॑णमिन्द्र॒ हस्तं॑ वसू॒यवो॑ वसुपते॒ वसू॑नाम् । वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒ गोना॑म॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दा॑: ॥
स्वर सहित पद पाठज॒गृ॒भ्म । ते॒ । दक्षि॑णम् । इ॒न्द्र॒ । हस्त॑म् । व॒सु॒ऽयवः॑ । व॒सु॒ऽप॒ते॒ । वसू॑नाम् । वि॒द्म । हि । त्वा॒ । गोऽप॑तिम् । शू॒र॒ । गोना॑म् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥
स्वर रहित मन्त्र
जगृभ्मा ते दक्षिणमिन्द्र हस्तं वसूयवो वसुपते वसूनाम् । विद्मा हि त्वा गोपतिं शूर गोनामस्मभ्यं चित्रं वृषणं रयिं दा: ॥
स्वर रहित पद पाठजगृभ्म । ते । दक्षिणम् । इन्द्र । हस्तम् । वसुऽयवः । वसुऽपते । वसूनाम् । विद्म । हि । त्वा । गोऽपतिम् । शूर । गोनाम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥ १०.४७.१
ऋग्वेद - मण्डल » 10; सूक्त » 47; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 3; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 3; मन्त्र » 1
Meaning -
Indra, lord ruler, controller, promoter and giver of the world’s wealth, peace, comfort and joy, we, seekers of wealth, honours and excellence, hold on to your liberal hand of generosity. Lord of omnipotence, we know that you are the ruler and controller of the earths, stars, knowledge, wisdom and culture of life. Pray bless us with profuse and wondrous source wealth of the world with honours, excellence and happiness.