Loading...
ऋग्वेद मण्डल - 10 के सूक्त 47 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 47/ मन्त्र 2
    ऋषिः - सप्तगुः देवता - इन्द्रो वैकुण्ठः छन्दः - स्वराडार्चीत्रिष्टुप् स्वरः - धैवतः

    स्वा॒यु॒धं स्वव॑सं सुनी॒थं चतु॑:समुद्रं ध॒रुणं॑ रयी॒णाम् । च॒र्कृत्यं॒ शंस्यं॒ भूरि॑वारम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दा॑: ॥

    स्वर सहित पद पाठ

    सु॒ऽआ॒यु॒धम् । सु॒ऽअव॑सम् । सु॒ऽनी॒थम् । चतुः॑ऽसमुद्रम् । ध॒रुण॑म् । र॒यी॒णाम् । च॒र्कृत्य॑म् । शंस्य॑म् । भूरि॑ऽवारम् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥


    स्वर रहित मन्त्र

    स्वायुधं स्ववसं सुनीथं चतु:समुद्रं धरुणं रयीणाम् । चर्कृत्यं शंस्यं भूरिवारमस्मभ्यं चित्रं वृषणं रयिं दा: ॥

    स्वर रहित पद पाठ

    सुऽआयुधम् । सुऽअवसम् । सुऽनीथम् । चतुःऽसमुद्रम् । धरुणम् । रयीणाम् । चर्कृत्यम् । शंस्यम् । भूरिऽवारम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥ १०.४७.२

    ऋग्वेद - मण्डल » 10; सूक्त » 47; मन्त्र » 2
    अष्टक » 8; अध्याय » 1; वर्ग » 3; मन्त्र » 2

    Meaning -
    We know you, Indra, wielder of mighty weapons, unfailing guardian, noble guide, pervasive all round in the four quarters of space, treasure-hold of universal wealth, constantly doing and glorified, adorable and infinite source of choicest boons. Pray bear and bring us abundant and wondrous wealth of the world.

    इस भाष्य को एडिट करें
    Top