ऋग्वेद - मण्डल 10/ सूक्त 47/ मन्त्र 2
ऋषिः - सप्तगुः
देवता - इन्द्रो वैकुण्ठः
छन्दः - स्वराडार्चीत्रिष्टुप्
स्वरः - धैवतः
स्वा॒यु॒धं स्वव॑सं सुनी॒थं चतु॑:समुद्रं ध॒रुणं॑ रयी॒णाम् । च॒र्कृत्यं॒ शंस्यं॒ भूरि॑वारम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दा॑: ॥
स्वर सहित पद पाठसु॒ऽआ॒यु॒धम् । सु॒ऽअव॑सम् । सु॒ऽनी॒थम् । चतुः॑ऽसमुद्रम् । ध॒रुण॑म् । र॒यी॒णाम् । च॒र्कृत्य॑म् । शंस्य॑म् । भूरि॑ऽवारम् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥
स्वर रहित मन्त्र
स्वायुधं स्ववसं सुनीथं चतु:समुद्रं धरुणं रयीणाम् । चर्कृत्यं शंस्यं भूरिवारमस्मभ्यं चित्रं वृषणं रयिं दा: ॥
स्वर रहित पद पाठसुऽआयुधम् । सुऽअवसम् । सुऽनीथम् । चतुःऽसमुद्रम् । धरुणम् । रयीणाम् । चर्कृत्यम् । शंस्यम् । भूरिऽवारम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥ १०.४७.२
ऋग्वेद - मण्डल » 10; सूक्त » 47; मन्त्र » 2
अष्टक » 8; अध्याय » 1; वर्ग » 3; मन्त्र » 2
अष्टक » 8; अध्याय » 1; वर्ग » 3; मन्त्र » 2
Meaning -
We know you, Indra, wielder of mighty weapons, unfailing guardian, noble guide, pervasive all round in the four quarters of space, treasure-hold of universal wealth, constantly doing and glorified, adorable and infinite source of choicest boons. Pray bear and bring us abundant and wondrous wealth of the world.