ऋग्वेद - मण्डल 10/ सूक्त 49/ मन्त्र 11
ऋषिः - इन्द्रो वैकुण्ठः
देवता - इन्द्रो वैकुण्ठः
छन्दः - स्वराडार्चीत्रिष्टुप्
स्वरः - धैवतः
ए॒वा दे॒वाँ इन्द्रो॑ विव्ये॒ नॄन्प्र च्यौ॒त्नेन॑ म॒घवा॑ स॒त्यरा॑धाः । विश्वेत्ता ते॑ हरिवः शचीवो॒ऽभि तु॒रास॑: स्वयशो गृणन्ति ॥
स्वर सहित पद पाठए॒व । दे॒वान् । इन्द्रः॑ । वि॒व्ये॒ । नॄन् । प्र । च्यौ॒त्नेन॑ । म॒घऽवा॑ । स॒त्यऽरा॑धाः । विश्वा॑ । इत् । ता । ते॒ । ह॒रि॒ऽवः॒ । श॒ची॒ऽवः॒ । अ॒भि । तु॒रासः॑ । स्व॒ऽय॒शः॒ । गृ॒ण॒न्ति॒ ॥
स्वर रहित मन्त्र
एवा देवाँ इन्द्रो विव्ये नॄन्प्र च्यौत्नेन मघवा सत्यराधाः । विश्वेत्ता ते हरिवः शचीवोऽभि तुरास: स्वयशो गृणन्ति ॥
स्वर रहित पद पाठएव । देवान् । इन्द्रः । विव्ये । नॄन् । प्र । च्यौत्नेन । मघऽवा । सत्यऽराधाः । विश्वा । इत् । ता । ते । हरिऽवः । शचीऽवः । अभि । तुरासः । स्वऽयशः । गृणन्ति ॥ १०.४९.११
ऋग्वेद - मण्डल » 10; सूक्त » 49; मन्त्र » 11
अष्टक » 8; अध्याय » 1; वर्ग » 8; मन्त्र » 6
अष्टक » 8; अध्याय » 1; वर्ग » 8; मन्त्र » 6
Meaning -
Thus does Indra, lord of glory and protector of Truth and Law, impel and inspire natural and human forces of generous and positive action with energy. As such, all men of action and excellence over the world exalt and adore you, O lord of radiant presence, omnipotence and innate excellence, and they feel blest in themselves.