Loading...
ऋग्वेद मण्डल - 10 के सूक्त 49 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 49/ मन्त्र 3
    ऋषिः - इन्द्रो वैकुण्ठः देवता - इन्द्रो वैकुण्ठः छन्दः - विराड्जगती स्वरः - निषादः

    अ॒हमत्कं॑ क॒वये॑ शिश्नथं॒ हथै॑र॒हं कुत्स॑मावमा॒भिरू॒तिभि॑: । अ॒हं शुष्ण॑स्य॒ श्नथि॑ता॒ वध॑र्यमं॒ न यो र॒र आर्यं॒ नाम॒ दस्य॑वे ॥

    स्वर सहित पद पाठ

    अ॒हम् । अत्क॑म् । क॒वये॑ । शि॒श्न॒थ॒म् । हथैः॑ । अ॒हम् । कुत्स॑म् । आ॒व॒म् । आ॒भिः । ऊ॒तिऽभिः॑ । अ॒हम् । शुष्ण॑स्य । श्नथि॑ता । वधः॑ । यम॑म् । न । यः । र॒रे । आर्य॑म् । नाम॑ । दस्य॑वे ॥


    स्वर रहित मन्त्र

    अहमत्कं कवये शिश्नथं हथैरहं कुत्समावमाभिरूतिभि: । अहं शुष्णस्य श्नथिता वधर्यमं न यो रर आर्यं नाम दस्यवे ॥

    स्वर रहित पद पाठ

    अहम् । अत्कम् । कवये । शिश्नथम् । हथैः । अहम् । कुत्सम् । आवम् । आभिः । ऊतिऽभिः । अहम् । शुष्णस्य । श्नथिता । वधः । यमम् । न । यः । ररे । आर्यम् । नाम । दस्यवे ॥ १०.४९.३

    ऋग्वेद - मण्डल » 10; सूक्त » 49; मन्त्र » 3
    अष्टक » 8; अध्याय » 1; वर्ग » 7; मन्त्र » 3

    Meaning -
    I pierce and dispel the darkness for the visionary seer, giving him the break-through and the light with radiations of illuminations and revelation. I protect the sage with these modes of protection and advancement. I, dispeller and destroyer of drought and want, wield the thunderbolt for the negationist and the destroyer whom I do not recognise by the name of a creative positivist.

    इस भाष्य को एडिट करें
    Top