Loading...
ऋग्वेद मण्डल - 10 के सूक्त 49 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 49/ मन्त्र 3
    ऋषिः - इन्द्रो वैकुण्ठः देवता - इन्द्रो वैकुण्ठः छन्दः - विराड्जगती स्वरः - निषादः

    अ॒हमत्कं॑ क॒वये॑ शिश्नथं॒ हथै॑र॒हं कुत्स॑मावमा॒भिरू॒तिभि॑: । अ॒हं शुष्ण॑स्य॒ श्नथि॑ता॒ वध॑र्यमं॒ न यो र॒र आर्यं॒ नाम॒ दस्य॑वे ॥

    स्वर सहित पद पाठ

    अ॒हम् । अत्क॑म् । क॒वये॑ । शि॒श्न॒थ॒म् । हथैः॑ । अ॒हम् । कुत्स॑म् । आ॒व॒म् । आ॒भिः । ऊ॒तिऽभिः॑ । अ॒हम् । शुष्ण॑स्य । श्नथि॑ता । वधः॑ । यम॑म् । न । यः । र॒रे । आर्य॑म् । नाम॑ । दस्य॑वे ॥


    स्वर रहित मन्त्र

    अहमत्कं कवये शिश्नथं हथैरहं कुत्समावमाभिरूतिभि: । अहं शुष्णस्य श्नथिता वधर्यमं न यो रर आर्यं नाम दस्यवे ॥

    स्वर रहित पद पाठ

    अहम् । अत्कम् । कवये । शिश्नथम् । हथैः । अहम् । कुत्सम् । आवम् । आभिः । ऊतिऽभिः । अहम् । शुष्णस्य । श्नथिता । वधः । यमम् । न । यः । ररे । आर्यम् । नाम । दस्यवे ॥ १०.४९.३

    ऋग्वेद - मण्डल » 10; सूक्त » 49; मन्त्र » 3
    अष्टक » 8; अध्याय » 1; वर्ग » 7; मन्त्र » 3
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (अहं कवये-अत्कं शिश्नथम्) मैं परमात्मा मेधावी स्तुति करनेवाले के लिए, अन्तःस्थल को खा जानेवाले व्यसन को शिथिल करता हूँ-नष्ट करता हूँ (अहम्) मैं परमात्मा (आभिः-ऊतिभिः) इन रक्षणप्रवृत्तियों द्वारा (कुत्सं हथैः-आवम्) स्तुतिकर्त्ता को घातक दुष्कर्मों से बचाता हूँ (अहम्) मैं परमात्मा (शुष्णस्य श्नथिता) शोषक शोक का नाशक हूँ, (दस्यवे वधः यमम्) दुष्टजन के लिए वधक-प्रहारक शस्त्र को देता हूँ (यः-आर्यं नाम न ररे) जो आर्य-मुझ श्रेष्ठ परमात्मा के लिए स्तुतिवचन नहीं देता है ॥३॥

    भावार्थ

    परमात्मा स्तुति करनेवाले के व्यसन को शिथिल करता है-नष्ट करता है और अपनी रक्षणशक्तियों द्वारा दुष्कर्मों से बचाता है, शोक को नष्ट करता है। दुष्ट को दण्डप्रहार करता है, जो कि उसकी स्तुति नहीं करता है ॥३॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    पदार्थः

    (अहं कवये-अत्कं शिश्नथम्) अहं परमात्मा मेधाविने स्तोत्रे स्तुतिकर्त्रे खलु तदत्तुं शीलं व्यसनं शिथिलं करोमि नाशयामि “अत्कैः-अत्तुमर्हैः”  [ऋ० २।३५।१४ दयानन्दः] “शिश्नथत् शिथिलीकरोति” [ऋ० ४।३०।१० दयानन्दः] “श्नथति वधकर्मा” [निघ० २।१९] (अहम्) अहं परमात्मा (आभिः-ऊतिभिः) एताभिरेव रक्षणप्रवृत्तिभिः (कुत्सं हथैः-आवम्) स्तुतिकर्त्तारं घातकेभ्यो दुष्कर्मभ्यः ‘हथैः हथेभ्यः, विभक्तिव्यत्ययेन, अत्र हन् धातोः-क्थन् [उणादि० २।२] ये घ्नन्ति ते हथास्तेभ्यो हथेभ्यः’ रक्षामि (अहम्) अहं परमात्मा (शुष्णस्य श्नथिता) शोषकस्य शोकस्य नाशकोऽस्मि (दस्यवे वधः-यमम्) दुष्टजनाय वधस्-वधकं शस्त्रं प्रहारं प्रयच्छामि (यः-आर्यं नाम न ररे) यो खलु-आर्याय ‘विभक्तिव्यत्ययेन’ मह्यं परमात्मने स्तुतिवचनं न ददाति “नाम स्तुतिसाधनं शब्दमात्रम्” [ऋ० ४।१।१६ दयानन्दः] “रा दाने” [अदादिः] ॥३॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    I pierce and dispel the darkness for the visionary seer, giving him the break-through and the light with radiations of illuminations and revelation. I protect the sage with these modes of protection and advancement. I, dispeller and destroyer of drought and want, wield the thunderbolt for the negationist and the destroyer whom I do not recognise by the name of a creative positivist.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    परमात्मा स्तुती करणाऱ्याचे व्यसन शिथिल करतो. नष्ट करतो व आपल्या रक्षणशक्तीद्वारे दुष्कर्मापासून वाचवितो. शोक नष्ट करतो. जो त्याची स्तुती करत नाही, अशा दुष्टांवर दंडप्रहार करतो. ॥३॥

    इस भाष्य को एडिट करें
    Top