ऋग्वेद - मण्डल 10/ सूक्त 55/ मन्त्र 1
ऋषिः - वृहदुक्थो वामदेव्यः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
दू॒रे तन्नाम॒ गुह्यं॑ परा॒चैर्यत्त्वा॑ भी॒ते अह्व॑येतां वयो॒धै । उद॑स्तभ्नाः पृथि॒वीं द्याम॒भीके॒ भ्रातु॑: पु॒त्रान्म॑घवन्तित्विषा॒णः ॥
स्वर सहित पद पाठदू॒रे । तत् । नाम॑ । गुह्य॑म् । प॒रा॒चैः । यत् । त्वा॒ । भी॒ते इति॑ । अह्व॑येताम् । व॒यः॒ऽधै । उत् । अ॒स्त॒भ्नाः॒ । पृ॒थि॒वीम् । द्याम् । अ॒भीके॑ । भ्रातुः॑ । पु॒त्रान् । म॒घ॒ऽव॒न् । ति॒त्वि॒षा॒णः ॥
स्वर रहित मन्त्र
दूरे तन्नाम गुह्यं पराचैर्यत्त्वा भीते अह्वयेतां वयोधै । उदस्तभ्नाः पृथिवीं द्यामभीके भ्रातु: पुत्रान्मघवन्तित्विषाणः ॥
स्वर रहित पद पाठदूरे । तत् । नाम । गुह्यम् । पराचैः । यत् । त्वा । भीते इति । अह्वयेताम् । वयःऽधै । उत् । अस्तभ्नाः । पृथिवीम् । द्याम् । अभीके । भ्रातुः । पुत्रान् । मघऽवन् । तित्विषाणः ॥ १०.५५.१
ऋग्वेद - मण्डल » 10; सूक्त » 55; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 16; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 16; मन्त्र » 1
Meaning -
Far too distant and far too deep is that name and lustre, O lord of glory, Indra, for indifferent people to understand and appreciate which the heaven and earth struck with awe call upon for sustenance. O lord of glory, you sustain both heaven and earth in space in complementarity with each other and illuminate the rays of the sun and lightning of the cloud, both brotherly providers of sustenance to life.