ऋग्वेद - मण्डल 10/ सूक्त 55/ मन्त्र 4
ऋषिः - वृहदुक्थो वामदेव्यः
देवता - इन्द्र:
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
यदु॑ष॒ औच्छ॑: प्रथ॒मा वि॒भाना॒मज॑नयो॒ येन॑ पु॒ष्टस्य॑ पु॒ष्टम् । यत्ते॑ जामि॒त्वमव॑रं॒ पर॑स्या म॒हन्म॑ह॒त्या अ॑सुर॒त्वमेक॑म् ॥
स्वर सहित पद पाठयत् । उ॒षः॒ । औच्छः॑ । प्र॒थ॒मा । वि॒ऽभाना॑म् । अज॑नयः । येन॑ । पु॒ष्टस्य॑ । पु॒ष्टम् । यत् । ते॒ । जा॒मि॒ऽत्वम् । अव॑रम् । पर॑स्याः । म॒हत् । म॒ह॒त्याः । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥
स्वर रहित मन्त्र
यदुष औच्छ: प्रथमा विभानामजनयो येन पुष्टस्य पुष्टम् । यत्ते जामित्वमवरं परस्या महन्महत्या असुरत्वमेकम् ॥
स्वर रहित पद पाठयत् । उषः । औच्छः । प्रथमा । विऽभानाम् । अजनयः । येन । पुष्टस्य । पुष्टम् । यत् । ते । जामिऽत्वम् । अवरम् । परस्याः । महत् । महत्याः । असुरऽत्वम् । एकम् ॥ १०.५५.४
ऋग्वेद - मण्डल » 10; सूक्त » 55; मन्त्र » 4
अष्टक » 8; अध्याय » 1; वर्ग » 16; मन्त्र » 4
अष्टक » 8; अध्याय » 1; वर्ग » 16; मन्त्र » 4
Meaning -
O Dawn, when you arise and shine first of the lights of the lord, Indra, and bring in fresh life for the world generated and nourished by Indra, then your motherly love for humanity is the one unique and great life giving blessing of the supreme spirit of divinity for humanity on this earth.