ऋग्वेद - मण्डल 10/ सूक्त 55/ मन्त्र 3
ऋषिः - वृहदुक्थो वामदेव्यः
देवता - इन्द्र:
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
आ रोद॑सी अपृणा॒दोत मध्यं॒ पञ्च॑ दे॒वाँ ऋ॑तु॒शः स॒प्तस॑प्त । चतु॑स्त्रिंशता पुरु॒धा वि च॑ष्टे॒ सरू॑पेण॒ ज्योति॑षा॒ विव्र॑तेन ॥
स्वर सहित पद पाठआ । रोद॑सी॒ इति॑ । अ॒पृ॒णा॒त् । आ । उ॒त । मध्य॑म् । पञ्च॑ । दे॒वान् । ऋ॒तु॒ऽशः । स॒प्तऽस॑प्त । चतुः॑ऽत्रिंशता । पु॒रु॒धा । वि । च॒ष्टे॒ । सऽरू॑पेण । ज्योति॑षा । विऽव्र॑तेन ॥
स्वर रहित मन्त्र
आ रोदसी अपृणादोत मध्यं पञ्च देवाँ ऋतुशः सप्तसप्त । चतुस्त्रिंशता पुरुधा वि चष्टे सरूपेण ज्योतिषा विव्रतेन ॥
स्वर रहित पद पाठआ । रोदसी इति । अपृणात् । आ । उत । मध्यम् । पञ्च । देवान् । ऋतुऽशः । सप्तऽसप्त । चतुःऽत्रिंशता । पुरुधा । वि । चष्टे । सऽरूपेण । ज्योतिषा । विऽव्रतेन ॥ १०.५५.३
ऋग्वेद - मण्डल » 10; सूक्त » 55; मन्त्र » 3
अष्टक » 8; अध्याय » 1; वर्ग » 16; मन्त्र » 3
अष्टक » 8; अध्याय » 1; वर्ग » 16; मन्त्र » 3
Meaning -
That glorious presence pervades and fills heaven and earth and the middle regions, fills and energises the five divine elements, five senses, five pranas, seven regions of the universe, seven rays of light, forty nine orders of the winds, all according to the seasons of time, and it watches and illuminates thirty four orders of divine powers of eight Vasus, eleven Rudras, twelve Adityas, nature’s nourishment by Prajapati, nature’s energy of fire, electricity and light, and Vak, the articulation of consciousness, all in many ways, with different functions and effects.