ऋग्वेद - मण्डल 10/ सूक्त 70/ मन्त्र 4
ऋषिः - सुमित्रो वाध्र्यश्चः
देवता - आप्रियः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
वि प्र॑थतां दे॒वजु॑ष्टं तिर॒श्चा दी॒र्घं द्रा॒घ्मा सु॑र॒भि भू॑त्व॒स्मे । अहे॑ळता॒ मन॑सा देव बर्हि॒रिन्द्र॑ज्येष्ठाँ उश॒तो य॑क्षि दे॒वान् ॥
स्वर सहित पद पाठवि । प्र॒थ॒ता॒म् । दे॒वऽजु॑ष्टम् । ति॒र॒श्चा । दी॒र्घम् । द्रा॒घ्मा । सु॒र॒भि । भू॒तु॒ । अ॒स्मे इति॑ । अहे॑ळत । मन॑सा । दे॒व॒ । ब॒र्हिः॒ । इन्द्र॑ऽज्येष्ठान् । उ॒श॒तः । य॒क्षि॒ । दे॒वान् ॥
स्वर रहित मन्त्र
वि प्रथतां देवजुष्टं तिरश्चा दीर्घं द्राघ्मा सुरभि भूत्वस्मे । अहेळता मनसा देव बर्हिरिन्द्रज्येष्ठाँ उशतो यक्षि देवान् ॥
स्वर रहित पद पाठवि । प्रथताम् । देवऽजुष्टम् । तिरश्चा । दीर्घम् । द्राघ्मा । सुरभि । भूतु । अस्मे इति । अहेळत । मनसा । देव । बर्हिः । इन्द्रऽज्येष्ठान् । उशतः । यक्षि । देवान् ॥ १०.७०.४
ऋग्वेद - मण्डल » 10; सूक्त » 70; मन्त्र » 4
अष्टक » 8; अध्याय » 2; वर्ग » 21; मन्त्र » 4
अष्टक » 8; अध्याय » 2; वर्ग » 21; मन्त्र » 4
Meaning -
May the yajnic light, fire and prosperity loved by the divinities, grow, expand and rise all round, long, wide and lofty in space and time so that there may be sweet fragrance for us all time. O divine light, fire and fragrance of yajna, O lord of space and divine bliss, help us with a gracious mind free from hate and anger to join the brilliant divinities with Indra, omnipotent Supreme, first and highest of them.