ऋग्वेद - मण्डल 10/ सूक्त 72/ मन्त्र 2
ऋषिः - बृहस्पतिर्बृहस्पतिर्वा लौक्य अदितिर्वा दाक्षायणी
देवता - देवाः
छन्दः - पादनिचृदनुष्टुप्
स्वरः - गान्धारः
ब्रह्म॑ण॒स्पति॑रे॒ता सं क॒र्मार॑ इवाधमत् । दे॒वानां॑ पू॒र्व्ये यु॒गेऽस॑त॒: सद॑जायत ॥
स्वर सहित पद पाठब्रह्म॑णः । पतिः॑ । ए॒ता । सम् । क॒र्मारः॑ऽइव । अ॒ध॒म॒त् । दे॒वाना॑म् । पू॒र्व्ये । यु॒गे । अस॑तः । सत् । अ॒जा॒य॒त॒ ॥
स्वर रहित मन्त्र
ब्रह्मणस्पतिरेता सं कर्मार इवाधमत् । देवानां पूर्व्ये युगेऽसत: सदजायत ॥
स्वर रहित पद पाठब्रह्मणः । पतिः । एता । सम् । कर्मारःऽइव । अधमत् । देवानाम् । पूर्व्ये । युगे । असतः । सत् । अजायत ॥ १०.७२.२
ऋग्वेद - मण्डल » 10; सूक्त » 72; मन्त्र » 2
अष्टक » 8; अध्याय » 3; वर्ग » 1; मन्त्र » 2
अष्टक » 8; अध्याय » 3; वर्ग » 1; मन्त्र » 2
Meaning -
Brahmanaspati, lord, master and ordainer of the cycle of existence, sets these devas in motion like an artisan in the earliest age of evolution and they awake from the unmanifest state of Being into the manifest state of Becoming in existence. (The Avyakta, intangible, becomes the Vyakta, tangible, mode of Prakrti or Nature.)