ऋग्वेद - मण्डल 10/ सूक्त 72/ मन्त्र 3
ऋषिः - बृहस्पतिर्बृहस्पतिर्वा लौक्य अदितिर्वा दाक्षायणी
देवता - देवाः
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
दे॒वानां॑ यु॒गे प्र॑थ॒मेऽस॑त॒: सद॑जायत । तदाशा॒ अन्व॑जायन्त॒ तदु॑त्ता॒नप॑द॒स्परि॑ ॥
स्वर सहित पद पाठदे॒वाना॑म् । पू॒र्व्ये । यु॒गे । अस॑तः । सत् । अ॒जा॒य॒त॒ । तत् । आशाः॑ । अनु॑ । अ॒जा॒य॒न्त॒ । तत् । उ॒त्ता॒नऽप॑दः । परि॑ ॥
स्वर रहित मन्त्र
देवानां युगे प्रथमेऽसत: सदजायत । तदाशा अन्वजायन्त तदुत्तानपदस्परि ॥
स्वर रहित पद पाठदेवानाम् । पूर्व्ये । युगे । असतः । सत् । अजायत । तत् । आशाः । अनु । अजायन्त । तत् । उत्तानऽपदः । परि ॥ १०.७२.३
ऋग्वेद - मण्डल » 10; सूक्त » 72; मन्त्र » 3
अष्टक » 8; अध्याय » 3; वर्ग » 1; मन्त्र » 3
अष्टक » 8; अध्याय » 3; वर्ग » 1; मन्त्र » 3
Meaning -
In the first age of the devas, the manifest stage of existence arose from the unmanifest Zero stage, i.e., the Zero state emerged into the first positive state of existence after Zero. Then in consequence arose space and the quarters of space. Thereafter arose Uttanapada, the open ended possibilities of boundless evolution further. (The one Vyakta gives rise to potential multiplicity.)