Loading...
ऋग्वेद मण्डल - 10 के सूक्त 73 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 73/ मन्त्र 1
    ऋषिः - गौरिवीतिः देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    जनि॑ष्ठा उ॒ग्रः सह॑से तु॒राय॑ म॒न्द्र ओजि॑ष्ठो बहु॒लाभि॑मानः । अव॑र्ध॒न्निन्द्रं॑ म॒रुत॑श्चि॒दत्र॑ मा॒ता यद्वी॒रं द॒धन॒द्धनि॑ष्ठा ॥

    स्वर सहित पद पाठ

    जनि॑ष्ठाः । उ॒ग्रः । सह॑से । तु॒राय॑ । म॒न्द्रः । ओजि॑ष्ठः । ब॒हु॒लऽअ॑भि॑मानः । अव॑र्धन् । इन्द्र॑म् । म॒रुतः॑ । चि॒त् । अत्र॑ । मा॒ता । यत् । वी॒रम् । द॒धन॑त् । धनि॑ष्ठा ॥


    स्वर रहित मन्त्र

    जनिष्ठा उग्रः सहसे तुराय मन्द्र ओजिष्ठो बहुलाभिमानः । अवर्धन्निन्द्रं मरुतश्चिदत्र माता यद्वीरं दधनद्धनिष्ठा ॥

    स्वर रहित पद पाठ

    जनिष्ठाः । उग्रः । सहसे । तुराय । मन्द्रः । ओजिष्ठः । बहुलऽअभिमानः । अवर्धन् । इन्द्रम् । मरुतः । चित् । अत्र । माता । यत् । वीरम् । दधनत् । धनिष्ठा ॥ १०.७३.१

    ऋग्वेद - मण्डल » 10; सूक्त » 73; मन्त्र » 1
    अष्टक » 8; अध्याय » 3; वर्ग » 3; मन्त्र » 1

    Meaning -
    Indra, ruler of humanity and the world, adorable, most illustrious, blazing brilliant, highly self-confident, is born to subdue pride and opposition to humanity, and when mother Infinity, or humanity, fortunate and rightfully proud, bears such a brave hero, leader and ruler, the Maruts, leading lights, adore and exalt him.

    इस भाष्य को एडिट करें
    Top