Loading...
ऋग्वेद मण्डल - 10 के सूक्त 74 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 74/ मन्त्र 1
    ऋषिः - गौरिवीतिः देवता - इन्द्र: छन्दः - पादनिचृत्त्रिष्टुप् स्वरः - धैवतः

    वसू॑नां वा चर्कृष॒ इय॑क्षन्धि॒या वा॑ य॒ज्ञैर्वा॒ रोद॑स्योः । अर्व॑न्तो वा॒ ये र॑यि॒मन्त॑: सा॒तौ व॒नंअ वा॒ ये सु॒श्रुणं॑ सु॒श्रुतो॒ धुः ॥

    स्वर सहित पद पाठ

    वसू॑नाम् । वा॒ । च॒र्कृ॒षे॒ । इय॑क्षन् । धि॒या । वा॒ । य॒ज्ञैः । वा॒ । रोद॑स्योः । अर्व॑न्तः । वा॒ । ये । र॒यि॒ऽमन्तः॑ । सा॒तौ । व॒नुम् । वा॒ । ये । सु॒ऽश्रुण॑म् । सु॒ऽश्रुतः॑ । धुरिति॒ धुः ॥


    स्वर रहित मन्त्र

    वसूनां वा चर्कृष इयक्षन्धिया वा यज्ञैर्वा रोदस्योः । अर्वन्तो वा ये रयिमन्त: सातौ वनंअ वा ये सुश्रुणं सुश्रुतो धुः ॥

    स्वर रहित पद पाठ

    वसूनाम् । वा । चर्कृषे । इयक्षन् । धिया । वा । यज्ञैः । वा । रोदस्योः । अर्वन्तः । वा । ये । रयिऽमन्तः । सातौ । वनुम् । वा । ये । सुऽश्रुणम् । सुऽश्रुतः । धुरिति धुः ॥ १०.७४.१

    ऋग्वेद - मण्डल » 10; सूक्त » 74; मन्त्र » 1
    अष्टक » 8; अध्याय » 3; वर्ग » 5; मन्त्र » 1

    Meaning -
    Wishing to honour the winners of the wealth and glories of heaven and earth by thought and action and by corporate yajnic performance, I celebrate the warriors of horse and commanders of wealth and honour of excellence who support the friends and destroy the assailants in the battles of life and who uphold and exalt the well received words and traditions of reputed sages and scholars.

    इस भाष्य को एडिट करें
    Top