ऋग्वेद - मण्डल 10/ सूक्त 75/ मन्त्र 1
ऋषिः - सिन्धुक्षित्प्रैयमेधः
देवता - नद्यः
छन्दः - निचृज्जगती
स्वरः - निषादः
प्र सु व॑ आपो महि॒मान॑मुत्त॒मं का॒रुर्वो॑चाति॒ सद॑ने वि॒वस्व॑तः । प्र स॒प्तस॑प्त त्रे॒धा हि च॑क्र॒मुः प्र सृत्व॑रीणा॒मति॒ सिन्धु॒रोज॑सा ॥
स्वर सहित पद पाठप्र । सु । वः॒ । आ॒पः॒ । म॒हि॒मान॑म् । उ॒त्ऽत॒मम् । का॒रुः । वो॒चा॒ति॒ । सद॑ने । वि॒वस्व॑तः । प्र । स॒प्तऽस॑प्त । त्रे॒धा । हि । च॒क्र॒मुः । प्र । सृत्व॑रीणाम् । अति॑ । सिन्धुः॑ । ओज॑सा ॥
स्वर रहित मन्त्र
प्र सु व आपो महिमानमुत्तमं कारुर्वोचाति सदने विवस्वतः । प्र सप्तसप्त त्रेधा हि चक्रमुः प्र सृत्वरीणामति सिन्धुरोजसा ॥
स्वर रहित पद पाठप्र । सु । वः । आपः । महिमानम् । उत्ऽतमम् । कारुः । वोचाति । सदने । विवस्वतः । प्र । सप्तऽसप्त । त्रेधा । हि । चक्रमुः । प्र । सृत्वरीणाम् । अति । सिन्धुः । ओजसा ॥ १०.७५.१
ऋग्वेद - मण्डल » 10; सूक्त » 75; मन्त्र » 1
अष्टक » 8; अध्याय » 3; वर्ग » 6; मन्त्र » 1
अष्टक » 8; अध्याय » 3; वर्ग » 6; मन्त्र » 1
Meaning -
O fluent streams of water, energy and light, your best and highest grandeur and quality in every region of the master of earth, skies and light (Vivasvan), the scholar scientist devotee adores, describes and celebrates. Seven streams flow three ways in every one of the three regions, and in all the flowing streams the one common current flows on with its own innate energy and power.