ऋग्वेद - मण्डल 10/ सूक्त 76/ मन्त्र 8
ऋषिः - जरत्कर्ण ऐरावतः सर्पः
देवता - ग्रावाणः
छन्दः - पादनिचृज्ज्गती
स्वरः - निषादः
ए॒ते न॑र॒: स्वप॑सो अभूतन॒ य इन्द्रा॑य सुनु॒थ सोम॑मद्रयः । वा॒मंवा॑मं वो दि॒व्याय॒ धाम्ने॒ वसु॑वसु व॒: पार्थि॑वाय सुन्व॒ते ॥
स्वर सहित पद पाठए॒ते । न॒रः॒ । सु॒ऽअप॑सः । अ॒भू॒त॒न॒ । ये । इन्द्रा॑य । सु॒नु॒थ । सोम॑म् । अ॒द्र॒यः॒ । वा॒मम्ऽवा॑मम् । वः॒ । दि॒व्याय॑ । धाम्ने॑ । वसु॑ऽवसु । वः॒ । पार्थि॑वाय । सु॒न्व॒ते ॥
स्वर रहित मन्त्र
एते नर: स्वपसो अभूतन य इन्द्राय सुनुथ सोममद्रयः । वामंवामं वो दिव्याय धाम्ने वसुवसु व: पार्थिवाय सुन्वते ॥
स्वर रहित पद पाठएते । नरः । सुऽअपसः । अभूतन । ये । इन्द्राय । सुनुथ । सोमम् । अद्रयः । वामम्ऽवामम् । वः । दिव्याय । धाम्ने । वसुऽवसु । वः । पार्थिवाय । सुन्वते ॥ १०.७६.८
ऋग्वेद - मण्डल » 10; सूक्त » 76; मन्त्र » 8
अष्टक » 8; अध्याय » 3; वर्ग » 9; मन्त्र » 3
अष्टक » 8; अध्याय » 3; वर्ग » 9; मन्त्र » 3
Meaning -
O enlightened sages, such you are, people of holy action, yajakas and creators of soma, to offer your homage of living joy to Indra, lord of glory. All the beauties and graces of life you create, all the wealth, honour and excellence of earthly life you achieve is for the service of Indra, your homage in totality to Divinity, Spirit of the earth.