ऋग्वेद - मण्डल 10/ सूक्त 79/ मन्त्र 5
ऋषिः - अग्निः सौचीको, वैश्वानरो वा, सप्तिर्वा वाजम्भरः
देवता - अग्निः
छन्दः - आर्चीस्वराट्त्रिष्टुप्
स्वरः - धैवतः
यो अ॑स्मा॒ अन्नं॑ तृ॒ष्वा॒३॒॑दधा॒त्याज्यै॑र्घृ॒तैर्जु॒होति॒ पुष्य॑ति । तस्मै॑ स॒हस्र॑म॒क्षभि॒र्वि च॒क्षेऽग्ने॑ वि॒श्वत॑: प्र॒त्यङ्ङ॑सि॒ त्वम् ॥
स्वर सहित पद पाठयः । अ॒स्मै॒ । अन्न॑म् । तृ॒षु । आ॒ऽदधा॑ति । आज्यैः॑ । घृ॒तैः । जु॒होति॑ । पुष्य॑ति । तस्मै॑ । स॒हस्र॑म् । अ॒क्षऽभिः॑ । वि । च॒क्षे॒ । अग्ने॑ । वि॒श्वतः॑ । प्र॒त्यङ् । अ॒सि॒ । त्वम् ॥
स्वर रहित मन्त्र
यो अस्मा अन्नं तृष्वा३दधात्याज्यैर्घृतैर्जुहोति पुष्यति । तस्मै सहस्रमक्षभिर्वि चक्षेऽग्ने विश्वत: प्रत्यङ्ङसि त्वम् ॥
स्वर रहित पद पाठयः । अस्मै । अन्नम् । तृषु । आऽदधाति । आज्यैः । घृतैः । जुहोति । पुष्यति । तस्मै । सहस्रम् । अक्षऽभिः । वि । चक्षे । अग्ने । विश्वतः । प्रत्यङ् । असि । त्वम् ॥ १०.७९.५
ऋग्वेद - मण्डल » 10; सूक्त » 79; मन्त्र » 5
अष्टक » 8; अध्याय » 3; वर्ग » 14; मन्त्र » 5
अष्टक » 8; अध्याय » 3; वर्ग » 14; मन्त्र » 5
Meaning -
Whoever the person that readily and enthusiastically brings and offers food to this Agni, feeds the fire and raises the flames with ghrta and intensive oblations of havi, Agni watches and enlightens him with a thousand eyes and visions. O lord of light and life, Agni, you are always with us, all time, all round, with and within at the closest.