ऋग्वेद - मण्डल 10/ सूक्त 79/ मन्त्र 7
ऋषिः - अग्निः सौचीको, वैश्वानरो वा, सप्तिर्वा वाजम्भरः
देवता - अग्निः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
विषू॑चो॒ अश्वा॑न्युयुजे वने॒जा ऋजी॑तिभी रश॒नाभि॑र्गृभी॒तान् । च॒क्ष॒दे मि॒त्रो वसु॑भि॒: सुजा॑त॒: समा॑नृधे॒ पर्व॑भिर्वावृधा॒नः ॥
स्वर सहित पद पाठविषू॑चः । अश्वा॑न् । यु॒यु॒जे॒ । व॒ने॒ऽजाः । ऋजी॑तिऽभिः । र॒श॒नाभिः॑ । गृ॒भी॒तान् । च॒क्ष॒दे । मि॒त्रः । वसु॑ऽभिः । सुऽजा॑तः । सम् । आ॒नृ॒धे॒ । पर्व॑ऽभिः । व॒वृ॒धा॒नः ॥
स्वर रहित मन्त्र
विषूचो अश्वान्युयुजे वनेजा ऋजीतिभी रशनाभिर्गृभीतान् । चक्षदे मित्रो वसुभि: सुजात: समानृधे पर्वभिर्वावृधानः ॥
स्वर रहित पद पाठविषूचः । अश्वान् । युयुजे । वनेऽजाः । ऋजीतिऽभिः । रशनाभिः । गृभीतान् । चक्षदे । मित्रः । वसुऽभिः । सुऽजातः । सम् । आनृधे । पर्वऽभिः । ववृधानः ॥ १०.७९.७
ऋग्वेद - मण्डल » 10; सूक्त » 79; मन्त्र » 7
अष्टक » 8; अध्याय » 3; वर्ग » 14; मन्त्र » 7
अष्टक » 8; अध्याय » 3; वर्ग » 14; मन्त्र » 7
Meaning -
Fortunately born in a beautiful body, the soul uses various and versatile senses controlled by simple and natural operations of the will and intelligence and, loving and enlightened by Agni, cosmic lord omniscient, grows stage by stage with pranic energies and prospers.