ऋग्वेद - मण्डल 10/ सूक्त 81/ मन्त्र 1
ऋषिः - विश्वकर्मा भौवनः
देवता - विश्वकर्मा
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॒ न्यसी॑दत्पि॒ता न॑: । स आ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नः प्रथम॒च्छदव॑राँ॒ आ वि॑वेश ॥
स्वर सहित पद पाठयः । इ॒मा । विश्वा॑ । भुव॑नानि । जुह्व॑त् । ऋषिः॑ । होता॑ । नि । असी॑दत् । पि॒ता । नः॒ । सः । आ॒ऽशिषा॑ । द्रवि॑णम् । इ॒च्छमा॑नः । प्र॒थ॒म॒ऽच्छत् । अव॑रान् । आ । वि॒वे॒श॒ ॥
स्वर रहित मन्त्र
य इमा विश्वा भुवनानि जुह्वदृषिर्होता न्यसीदत्पिता न: । स आशिषा द्रविणमिच्छमानः प्रथमच्छदवराँ आ विवेश ॥
स्वर रहित पद पाठयः । इमा । विश्वा । भुवनानि । जुह्वत् । ऋषिः । होता । नि । असीदत् । पिता । नः । सः । आऽशिषा । द्रविणम् । इच्छमानः । प्रथमऽच्छत् । अवरान् । आ । विवेश ॥ १०.८१.१
ऋग्वेद - मण्डल » 10; सूक्त » 81; मन्त्र » 1
अष्टक » 8; अध्याय » 3; वर्ग » 16; मन्त्र » 1
अष्टक » 8; अध्याय » 3; वर्ग » 16; मन्त्र » 1
Meaning -
The eternal Rshi, visionary creator and cosmic yajaka, our father generator, who calls up all these worlds of the universe into existence ever abides by himself. Moved with desire to give the wealth of life with his blessings to the souls, he first generates the original Prakrti vesting it with his divine will and then simultaneously enters and pervades the modes and forms of Prakrti as they evolve.