ऋग्वेद - मण्डल 10/ सूक्त 81/ मन्त्र 2
ऋषिः - विश्वकर्मा भौवनः
देवता - विश्वकर्मा
छन्दः - पादनिचृत्त्रिष्टुप्
स्वरः - धैवतः
किं स्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णं कत॒मत्स्वि॑त्क॒थासी॑त् । यतो॒ भूमिं॑ ज॒नय॑न्वि॒श्वक॑र्मा॒ वि द्यामौर्णो॑न्महि॒ना वि॒श्वच॑क्षाः ॥
स्वर सहित पद पाठकिम् । स्वि॒त् । आ॒सी॒त् । अ॒धि॒ऽस्थान॑म् । आ॒ऽरम्भ॑णम् । क॒त॒मत् । स्वि॒त् । क॒था । आ॒सी॒त् । यतः॑ । भूमि॑म् । ज॒नय॑न् । वि॒श्वऽक॑र्मा । वि । द्याम् । और्णो॑त् । म॒हि॒ना । वि॒श्वऽच॑क्षाः ॥
स्वर रहित मन्त्र
किं स्विदासीदधिष्ठानमारम्भणं कतमत्स्वित्कथासीत् । यतो भूमिं जनयन्विश्वकर्मा वि द्यामौर्णोन्महिना विश्वचक्षाः ॥
स्वर रहित पद पाठकिम् । स्वित् । आसीत् । अधिऽस्थानम् । आऽरम्भणम् । कतमत् । स्वित् । कथा । आसीत् । यतः । भूमिम् । जनयन् । विश्वऽकर्मा । वि । द्याम् । और्णोत् । महिना । विश्वऽचक्षाः ॥ १०.८१.२
ऋग्वेद - मण्डल » 10; सूक्त » 81; मन्त्र » 2
अष्टक » 8; अध्याय » 3; वर्ग » 16; मन्त्र » 2
अष्टक » 8; अध्याय » 3; वर्ग » 16; मन्त्र » 2
Meaning -
What was the basis, what the beginning of the beginning, what sort and whence, from which Vishvakarma, omniscient all watching guardian of the universe, creating the heaven and earth shaped them and vested them with divine grandeur?