Loading...
ऋग्वेद मण्डल - 10 के सूक्त 81 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 81/ मन्त्र 7
    ऋषिः - विश्वकर्मा भौवनः देवता - विश्वकर्मा छन्दः - भुरिक्त्रिष्टुप् स्वरः - धैवतः

    वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ मनो॒जुवं॒ वाजे॑ अ॒द्या हु॑वेम । स नो॒ विश्वा॑नि॒ हव॑नानि जोषद्वि॒श्वश॑म्भू॒रव॑से सा॒धुक॑र्मा ॥

    स्वर सहित पद पाठ

    वा॒चः । पति॑म् । वि॒श्वऽक॑र्माणम् । ऊ॒तये॑ । म॒नः॒ऽजुव॑म् । वाजे॑ । अ॒द्य । हु॒वे॒म॒ । सः । नः॒ । विश्वा॑नि । हव॑नानि । जो॒ष॒त् । वि॒श्वऽश॑म्भूः । अव॑से । सा॒धुऽक॑र्मा ॥


    स्वर रहित मन्त्र

    वाचस्पतिं विश्वकर्माणमूतये मनोजुवं वाजे अद्या हुवेम । स नो विश्वानि हवनानि जोषद्विश्वशम्भूरवसे साधुकर्मा ॥

    स्वर रहित पद पाठ

    वाचः । पतिम् । विश्वऽकर्माणम् । ऊतये । मनःऽजुवम् । वाजे । अद्य । हुवेम । सः । नः । विश्वानि । हवनानि । जोषत् । विश्वऽशम्भूः । अवसे । साधुऽकर्मा ॥ १०.८१.७

    ऋग्वेद - मण्डल » 10; सूक्त » 81; मन्त्र » 7
    अष्टक » 8; अध्याय » 3; वर्ग » 16; मन्त्र » 7

    Meaning -
    For our enlightenment and victory in our battle of existence and action today, we invoke Vishvakarma, lord of universal speech and the expanding universe, creative cosmic awareness inspiring human mind and thought, and we pray that the lord of holy action and universal well being be pleased to listen and grant us the fruit of all our invocations, prayers and adorations.

    इस भाष्य को एडिट करें
    Top