ऋग्वेद - मण्डल 10/ सूक्त 82/ मन्त्र 1
ऋषिः - विश्वकर्मा भौवनः
देवता - विश्वकर्मा
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो॑ घृ॒तमे॑ने अजन॒न्नन्न॑माने । य॒देदन्ता॒ अद॑दृहन्त॒ पूर्व॒ आदिद्द्यावा॑पृथि॒वी अ॑प्रथेताम् ॥
स्वर सहित पद पाठचक्षु॑षः । पि॒ता । मन॑सा । हि । धीरः॑ । घृ॒तम् । ए॒ने॒ । अ॒ज॒न॒त् । नम्न॑माने॒ इति॑ । य॒दा । इत् । अन्ताः॑ । अद॑दृहन्त । पूर्वे॑ । आत् । इत् । द्यावा॑पृथि॒वी इति॑ । अ॒प्र॒थे॒ता॒म् ॥
स्वर रहित मन्त्र
चक्षुषः पिता मनसा हि धीरो घृतमेने अजनन्नन्नमाने । यदेदन्ता अददृहन्त पूर्व आदिद्द्यावापृथिवी अप्रथेताम् ॥
स्वर रहित पद पाठचक्षुषः । पिता । मनसा । हि । धीरः । घृतम् । एने । अजनत् । नम्नमाने इति । यदा । इत् । अन्ताः । अददृहन्त । पूर्वे । आत् । इत् । द्यावापृथिवी इति । अप्रथेताम् ॥ १०.८२.१
ऋग्वेद - मण्डल » 10; सूक्त » 82; मन्त्र » 1
अष्टक » 8; अध्याय » 3; वर्ग » 17; मन्त्र » 1
अष्टक » 8; अध्याय » 3; वर्ग » 17; मन्त्र » 1
Meaning -
The creator, protector and promoter of the light of the eye and sensitivity of mind, constant and inviolable, by his own will and resolution manifests the plasticity of nature’s potential, Ahankara, from Mahat, and then the double plastic potential of psychic and material forms, mind and senses on the one hand and tanmatras, subtle materials, on the other. And when these basic bounds are shaped and confirmed, then these tangible forms of intelligential and material existence, heavens and earths grow, extend and expand.