Loading...
ऋग्वेद मण्डल - 10 के सूक्त 82 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 82/ मन्त्र 2
    ऋषिः - विश्वकर्मा भौवनः देवता - विश्वकर्मा छन्दः - भुरिक्त्रिष्टुप् स्वरः - धैवतः

    वि॒श्वक॑र्मा॒ विम॑ना॒ आद्विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत सं॒दृक् । तेषा॑मि॒ष्टानि॒ समि॒षा म॑दन्ति॒ यत्रा॑ सप्तऋ॒षीन्प॒र एक॑मा॒हुः ॥

    स्वर सहित पद पाठ

    वि॒श्वऽक॑र्मा । विऽम॑नाः । आत् । विऽहा॑याः । धा॒ता । वि॒ऽधा॒ता । प॒र॒मा । उ॒त । स॒म्ऽदृक् । तेषा॑म् । इ॒ष्टानि॑ । सम् । इ॒षा । म॒द॒न्ति॒ । यत्र॑ । स॒प्त॒ऽऋ॒षीन् । प॒रः । एक॑म् । आ॒हुः ॥


    स्वर रहित मन्त्र

    विश्वकर्मा विमना आद्विहाया धाता विधाता परमोत संदृक् । तेषामिष्टानि समिषा मदन्ति यत्रा सप्तऋषीन्पर एकमाहुः ॥

    स्वर रहित पद पाठ

    विश्वऽकर्मा । विऽमनाः । आत् । विऽहायाः । धाता । विऽधाता । परमा । उत । सम्ऽदृक् । तेषाम् । इष्टानि । सम् । इषा । मदन्ति । यत्र । सप्तऽऋषीन् । परः । एकम् । आहुः ॥ १०.८२.२

    ऋग्वेद - मण्डल » 10; सूक्त » 82; मन्त्र » 2
    अष्टक » 8; अध्याय » 3; वर्ग » 17; मन्त्र » 2

    Meaning -
    Vishvakarma is infinitely intelligent, infinitely pervasive, all sustaining, all controlling, supreme, all percipient, and all watchful. By virtue of his immanence and inspiration, living beings enjoy the cherished objects of their love and desire. It is that one Supreme Spirit which all sages celebrate and adore as One and Absolute. It is from him that all seven mantra chants arise and unto him return.

    इस भाष्य को एडिट करें
    Top