ऋग्वेद - मण्डल 10/ सूक्त 82/ मन्त्र 4
ऋषिः - विश्वकर्मा भौवनः
देवता - विश्वकर्मा
छन्दः - भुरिक्त्रिष्टुप्
स्वरः - धैवतः
त आय॑जन्त॒ द्रवि॑णं॒ सम॑स्मा॒ ऋष॑य॒: पूर्वे॑ जरि॒तारो॒ न भू॒ना । अ॒सूर्ते॒ सूर्ते॒ रज॑सि निष॒त्ते ये भू॒तानि॑ स॒मकृ॑ण्वन्नि॒मानि॑ ॥
स्वर सहित पद पाठते । आ । अ॒य॒ज॒न्त॒ । द्रवि॑णम् । सम् । अ॒स्मै॒ । ऋष॑यः । पूर्वे॑ । ज॒रि॒तारः॑ । न । भू॒ना । अ॒सूर्ते॑ । सूर्ते॑ । रज॑सि । नि॒ऽस॒त्ते । ये । भू॒तानि॑ । स॒म्ऽअकृ॑ण्वन् । इ॒मानि॑ ॥
स्वर रहित मन्त्र
त आयजन्त द्रविणं समस्मा ऋषय: पूर्वे जरितारो न भूना । असूर्ते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्निमानि ॥
स्वर रहित पद पाठते । आ । अयजन्त । द्रविणम् । सम् । अस्मै । ऋषयः । पूर्वे । जरितारः । न । भूना । असूर्ते । सूर्ते । रजसि । निऽसत्ते । ये । भूतानि । सम्ऽअकृण्वन् । इमानि ॥ १०.८२.४
ऋग्वेद - मण्डल » 10; सूक्त » 82; मन्त्र » 4
अष्टक » 8; अध्याय » 3; वर्ग » 17; मन्त्र » 4
अष्टक » 8; अध्याय » 3; वर्ग » 17; मन्त्र » 4
Meaning -
The earliest Rshis, i.e., the vital energies of nature in the process of creative evolution in their own right with their power of Being, did yajnic service to the creator and offered their best input in the formative process like celebrants. Placed and abiding in the tumult of the moving and unmoving elements and forms, they fashioned forth the later forms of Being in homage to the divine will.