ऋग्वेद - मण्डल 10/ सूक्त 82/ मन्त्र 5
ऋषिः - विश्वकर्मा भौवनः
देवता - विश्वकर्मा
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्यदस्ति॑ । कं स्वि॒द्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मप॑श्यन्त॒ विश्वे॑ ॥
स्वर सहित पद पाठप॒रः । दि॒वा । प॒रः । ए॒ना । पृ॒थि॒व्या । प॒रः । दे॒वेभिः॑ । असु॑रैः । यत् । अस्ति॑ । कम् । स्वि॒त् । गर्भ॑म् । प्र॒थ॒मम् । द॒ध्रे॒ । आपः॑ । यत्र॑ । दे॒वाः । स॒म्ऽअप॑श्यन्त । विश्वे॑ ॥
स्वर रहित मन्त्र
परो दिवा पर एना पृथिव्या परो देवेभिरसुरैर्यदस्ति । कं स्विद्गर्भं प्रथमं दध्र आपो यत्र देवाः समपश्यन्त विश्वे ॥
स्वर रहित पद पाठपरः । दिवा । परः । एना । पृथिव्या । परः । देवेभिः । असुरैः । यत् । अस्ति । कम् । स्वित् । गर्भम् । प्रथमम् । दध्रे । आपः । यत्र । देवाः । सम्ऽअपश्यन्त । विश्वे ॥ १०.८२.५
ऋग्वेद - मण्डल » 10; सूक्त » 82; मन्त्र » 5
अष्टक » 8; अध्याय » 3; वर्ग » 17; मन्त्र » 5
अष्टक » 8; अध्याय » 3; वर्ग » 17; मन्त्र » 5
Meaning -
What is that generative as well as emergent spirit and reality which is beyond the heavens, beyond this earth and this entire universe, beyond the divinities and the energies, beyond and above all that is in existence? What is that presence, that Hiranyagarbha, that golden seed model of the universe which the primeval Prakrti particles contain and which contains and generates those particles themselves, wherein all the divine existences find and realise themselves?