Loading...
ऋग्वेद मण्डल - 10 के सूक्त 91 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 91/ मन्त्र 1
    ऋषिः - अरुणो वैतहव्यः देवता - अग्निः छन्दः - निचृज्जगती स्वरः - निषादः

    सं जा॑गृ॒वद्भि॒र्जर॑माण इध्यते॒ दमे॒ दमू॑ना इ॒षय॑न्नि॒ळस्प॒दे । विश्व॑स्य॒ होता॑ ह॒विषो॒ वरे॑ण्यो वि॒भुर्वि॒भावा॑ सु॒षखा॑ सखीय॒ते ॥

    स्वर सहित पद पाठ

    सम् । जा॒गृ॒वत्ऽभिः । जर॑माणः । इ॒द्य॒ते॒ । दमे॑ । दमू॑नाः । इ॒षय॑न् । इ॒ळः । प॒दे । विश्व॑स्य । होता॑ । ह॒विषः॑ । वरे॑ण्यः । वि॒ऽभुः । वि॒भाऽवा॑ । सु॒ऽसखा॑ । स॒खि॒ऽय॒ते ॥


    स्वर रहित मन्त्र

    सं जागृवद्भिर्जरमाण इध्यते दमे दमूना इषयन्निळस्पदे । विश्वस्य होता हविषो वरेण्यो विभुर्विभावा सुषखा सखीयते ॥

    स्वर रहित पद पाठ

    सम् । जागृवत्ऽभिः । जरमाणः । इद्यते । दमे । दमूनाः । इषयन् । इळः । पदे । विश्वस्य । होता । हविषः । वरेण्यः । विऽभुः । विभाऽवा । सुऽसखा । सखिऽयते ॥ १०.९१.१

    ऋग्वेद - मण्डल » 10; सूक्त » 91; मन्त्र » 1
    अष्टक » 8; अध्याय » 4; वर्ग » 20; मन्त्र » 1

    Meaning -
    Agni, celebrated by enlightened devotees, is kindled and lighted in yajnic halls on the holy ground on earth. Generous it is, loving and inspiring, universal giver and receiver of yajnic materials and fragrances of yajna, loving choice of all, all pervasive, refulgent, and an unfailing friend who loves the devotees as friends and is honoured by them as a friend.

    इस भाष्य को एडिट करें
    Top