ऋग्वेद - मण्डल 10/ सूक्त 91/ मन्त्र 2
स द॑र्शत॒श्रीरति॑थिर्गृ॒हेगृ॑हे॒ वने॑वने शिश्रिये तक्व॒वीरि॑व । जनं॑जनं॒ जन्यो॒ नाति॑ मन्यते॒ विश॒ आ क्षे॑ति वि॒श्यो॒३॒॑ विशं॑विशम् ॥
स्वर सहित पद पाठसः । द॒र्श॒त॒ऽश्रीः । अति॑थिः । गृ॒हेऽगृ॑हे । वने॑ऽवने । शि॒श्र॒िये॒ । त॒क्व॒वीःऽइ॑व । जन॑म्ऽजनम् । जन्यः॑ । न । अति॑ । म॒न्य॒ते॒ । विशः॑ । आ । क्षे॒ति॒ । वि॒श्यः॑ । विश॑म्ऽविशम् ॥
स्वर रहित मन्त्र
स दर्शतश्रीरतिथिर्गृहेगृहे वनेवने शिश्रिये तक्ववीरिव । जनंजनं जन्यो नाति मन्यते विश आ क्षेति विश्यो३ विशंविशम् ॥
स्वर रहित पद पाठसः । दर्शतऽश्रीः । अतिथिः । गृहेऽगृहे । वनेऽवने । शिश्रिये । तक्ववीःऽइव । जनम्ऽजनम् । जन्यः । न । अति । मन्यते । विशः । आ । क्षेति । विश्यः । विशम्ऽविशम् ॥ १०.९१.२
ऋग्वेद - मण्डल » 10; सूक्त » 91; मन्त्र » 2
अष्टक » 8; अध्याय » 4; वर्ग » 20; मन्त्र » 2
अष्टक » 8; अध्याय » 4; वर्ग » 20; मन्त्र » 2
Meaning -
Commanding excellent grace and grandeur, honoured like a holy guest, it abides in every home and every forest like a flying bird. Lover of humanity, it blesses every community, ignores none, scorns none, loves every class of people and lives with all classes and communities with equal love and favour.