Loading...
ऋग्वेद मण्डल - 10 के सूक्त 93 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 93/ मन्त्र 15
    ऋषिः - तान्वः पार्थ्यः देवता - विश्वेदेवा: छन्दः - पाद्निचृद्बृहती स्वरः - मध्यमः

    अधीन्न्वत्र॑ सप्त॒तिं च॑ स॒प्त च॑ । स॒द्यो दि॑दिष्ट॒ तान्व॑: स॒द्यो दि॑दिष्ट पा॒र्थ्यः स॒द्यो दि॑दिष्ट माय॒वः ॥

    स्वर सहित पद पाठ

    अधि॑ इत् । नु । अत्र॑ । स॒प्त॒तिम् । च॒ । स॒प्त । च॒ । स॒द्यः । दि॒दि॒ष्ट॒ । तान्वः॑ । स॒द्यः । दि॒दि॒ष्ट॒ । पा॒र्थ्यः॑ । स॒द्यः । दि॒दि॒ष्ट॒ । माय॒वः ॥


    स्वर रहित मन्त्र

    अधीन्न्वत्र सप्ततिं च सप्त च । सद्यो दिदिष्ट तान्व: सद्यो दिदिष्ट पार्थ्यः सद्यो दिदिष्ट मायवः ॥

    स्वर रहित पद पाठ

    अधि इत् । नु । अत्र । सप्ततिम् । च । सप्त । च । सद्यः । दिदिष्ट । तान्वः । सद्यः । दिदिष्ट । पार्थ्यः । सद्यः । दिदिष्ट । मायवः ॥ १०.९३.१५

    ऋग्वेद - मण्डल » 10; सूक्त » 93; मन्त्र » 15
    अष्टक » 8; अध्याय » 4; वर्ग » 28; मन्त्र » 5

    Meaning -
    Here in the matter of body and mind, divine nature gives and simultaneously orders and controls seventy seven nerves of the body, seventy seven bone structures, and seventy seven articulatory functions.

    इस भाष्य को एडिट करें
    Top