ऋग्वेद - मण्डल 10/ सूक्त 94/ मन्त्र 1
ऋषिः - अर्बुदः काद्रवेयः सर्पः
देवता - ग्रावाणः
छन्दः - विराड्जगती
स्वरः - निषादः
प्रैते व॑दन्तु॒ प्र व॒यं व॑दाम॒ ग्राव॑भ्यो॒ वाचं॑ वदता॒ वद॑द्भ्यः । यद॑द्रयः पर्वताः सा॒कमा॒शव॒: श्लोकं॒ घोषं॒ भर॒थेन्द्रा॑य सो॒मिन॑: ॥
स्वर सहित पद पाठप्र । ए॒ते । व॒द॒न्तु॒ । प्र । व॒यम् । व॒दा॒म॒ । ग्राव॑ऽभ्यः । वाच॑म् । व॒द॒त॒ । वद॑त्ऽभ्यः । यत् । अ॒द्र॒यः॒ । प॒र्व॒ताः॒ । सा॒कम् । आ॒शवः॒ । श्लोक॑म् । घोष॑म् । भर॑थ । इन्द्रा॑य । सो॒मिनः॑ ॥
स्वर रहित मन्त्र
प्रैते वदन्तु प्र वयं वदाम ग्रावभ्यो वाचं वदता वदद्भ्यः । यदद्रयः पर्वताः साकमाशव: श्लोकं घोषं भरथेन्द्राय सोमिन: ॥
स्वर रहित पद पाठप्र । एते । वदन्तु । प्र । वयम् । वदाम । ग्रावऽभ्यः । वाचम् । वदत । वदत्ऽभ्यः । यत् । अद्रयः । पर्वताः । साकम् । आशवः । श्लोकम् । घोषम् । भरथ । इन्द्राय । सोमिनः ॥ १०.९४.१
ऋग्वेद - मण्डल » 10; सूक्त » 94; मन्त्र » 1
अष्टक » 8; अध्याय » 4; वर्ग » 29; मन्त्र » 1
अष्टक » 8; अध्याय » 4; वर्ग » 29; मन्त्र » 1
Meaning -
Let these veteran sages speak, let us also speak the Word from the sages who speak for us. You too, O yajakas, speak the Word when the sages of eminent standing, bearers of soma, together passionately offer the words of divine praise to Indra.