ऋग्वेद - मण्डल 10/ सूक्त 95/ मन्त्र 2
किमे॒ता वा॒चा कृ॑णवा॒ तवा॒हं प्राक्र॑मिषमु॒षसा॑मग्रि॒येव॑ । पुरू॑रव॒: पुन॒रस्तं॒ परे॑हि दुराप॒ना वात॑ इवा॒हम॑स्मि ॥
स्वर सहित पद पाठकिम् । ए॒ता । वा॒चा । कृ॒ण॒व॒ । तव॑ । अ॒हम् । प्र । अ॒क्र॒मि॒ष॒म् । उ॒षसा॑म् । अ॒ग्रि॒याऽइ॑व । पुरू॑रवः । पुनः॑ । अस्त॑म् । परा॑ । इ॒हि॒ । दुः॒ऽआ॒प॒ना । वातः॑ऽइव । अ॒हम् । अ॒स्मि॒ ॥
स्वर रहित मन्त्र
किमेता वाचा कृणवा तवाहं प्राक्रमिषमुषसामग्रियेव । पुरूरव: पुनरस्तं परेहि दुरापना वात इवाहमस्मि ॥
स्वर रहित पद पाठकिम् । एता । वाचा । कृणव । तव । अहम् । प्र । अक्रमिषम् । उषसाम् । अग्रियाऽइव । पुरूरवः । पुनः । अस्तम् । परा । इहि । दुःऽआपना । वातःऽइव । अहम् । अस्मि ॥ १०.९५.२
ऋग्वेद - मण्डल » 10; सूक्त » 95; मन्त्र » 2
अष्टक » 8; अध्याय » 5; वर्ग » 1; मन्त्र » 2
अष्टक » 8; अध्याय » 5; वर्ग » 1; मन्त्र » 2
Meaning -
What shall we do with these words of yours? I am yours but I go like mist of the morning before dawn. Go back to your abode, Pururava, I am unattainable, elusive like the winds.