Loading...
ऋग्वेद मण्डल - 10 के सूक्त 95 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 95/ मन्त्र 1
    ऋषिः - पुरूरवा ऐळः देवता - उर्वशी छन्दः - त्रिष्टुप् स्वरः - धैवतः

    ह॒ये जाये॒ मन॑सा॒ तिष्ठ॑ घोरे॒ वचां॑सि मि॒श्रा कृ॑णवावहै॒ नु । न नौ॒ मन्त्रा॒ अनु॑दितास ए॒ते मय॑स्कर॒न्पर॑तरे च॒नाह॑न् ॥

    स्वर सहित पद पाठ

    ह॒ये । जाये॑ । मन॑सा । तिष्ठ॑ । घोरे॑ । वचां॑सि । मि॒श्रा । कृ॒ण॒वा॒व॒है॒ । नु । न । नौ॒ । मन्त्राः॑ । अनु॑दितासः । ए॒ते । मयः॑ । क॒र॒न् । पर॑ऽतरे । च॒न । अह॑न् ॥


    स्वर रहित मन्त्र

    हये जाये मनसा तिष्ठ घोरे वचांसि मिश्रा कृणवावहै नु । न नौ मन्त्रा अनुदितास एते मयस्करन्परतरे चनाहन् ॥

    स्वर रहित पद पाठ

    हये । जाये । मनसा । तिष्ठ । घोरे । वचांसि । मिश्रा । कृणवावहै । नु । न । नौ । मन्त्राः । अनुदितासः । एते । मयः । करन् । परऽतरे । चन । अहन् ॥ १०.९५.१

    ऋग्वेद - मण्डल » 10; सूक्त » 95; मन्त्र » 1
    अष्टक » 8; अध्याय » 5; वर्ग » 1; मन्त्र » 1

    Meaning -
    (This sukta is a dialogue between Pururava, the man, and Urvashi, the consort.) Hey venerable one, awful too though, stay awhile with mind at ease. Let us have a dialogue between us, words of mutual interest, of love and sweetness. These words and thoughts have remained unexpressed between us. Will they not do some good to us some later day?

    इस भाष्य को एडिट करें
    Top