Loading...
ऋग्वेद मण्डल - 10 के सूक्त 94 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 94/ मन्त्र 14
    ऋषिः - अर्बुदः काद्रवेयः सर्पः देवता - ग्रावाणः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    सु॒ते अ॑ध्व॒रे अधि॒ वाच॑मक्र॒ता क्री॒ळयो॒ न मा॒तरं॑ तु॒दन्त॑: । वि षू मु॑ञ्चा सुषु॒वुषो॑ मनी॒षां वि व॑र्तन्ता॒मद्र॑य॒श्चाय॑मानाः ॥

    स्वर सहित पद पाठ

    सु॒ते । अ॒ध्व॒रे । अधि॑ । वाच॑म् । अ॒क्र॒त॒ । आ । क्री॒ळयः॑ । न । मा॒तर॑म् । तु॒दन्तः॑ । वि । सु । मु॒ञ्च॒ । सु॒सु॒ऽवुषः॑ । म॒नी॒षाम् । वि । व॒र्त॒न्ता॒म् । अद्र॑यः । चाय॑मानाः ॥


    स्वर रहित मन्त्र

    सुते अध्वरे अधि वाचमक्रता क्रीळयो न मातरं तुदन्त: । वि षू मुञ्चा सुषुवुषो मनीषां वि वर्तन्तामद्रयश्चायमानाः ॥

    स्वर रहित पद पाठ

    सुते । अध्वरे । अधि । वाचम् । अक्रत । आ । क्रीळयः । न । मातरम् । तुदन्तः । वि । सु । मुञ्च । सुसुऽवुषः । मनीषाम् । वि । वर्तन्ताम् । अद्रयः । चायमानाः ॥ १०.९४.१४

    ऋग्वेद - मण्डल » 10; सूक्त » 94; मन्त्र » 14
    अष्टक » 8; अध्याय » 4; वर्ग » 31; मन्त्र » 4

    Meaning -
    Just as children in love vex the mother while playing, so when the yajna is on and soma is extracted, let the sages recite the hymns with love and a sense of freedom and release in spontaneity and then let them retire with love and reverence into rest and silence.

    इस भाष्य को एडिट करें
    Top