Loading...
ऋग्वेद मण्डल - 10 के सूक्त 98 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 98/ मन्त्र 1
    ऋषिः - देवापिरार्ष्टिषेणः देवता - देवाः छन्दः - भुरिक्त्रिष्टुप् स्वरः - धैवतः

    बृह॑स्पते॒ प्रति॑ मे दे॒वता॑मिहि मि॒त्रो वा॒ यद्वरु॑णो॒ वासि॑ पू॒षा । आ॒दि॒त्यैर्वा॒ यद्वसु॑भिर्म॒रुत्वा॒न्त्स प॒र्जन्यं॒ शंत॑नवे वृषाय ॥

    स्वर सहित पद पाठ

    बृह॑स्पते । प्रति॑ । मे॒ । दे॒वता॑म् । इ॒हि॒ । मि॒त्रः । वा॒ । यत् । वरु॑णः । वा॒ । अ॒सि॒ । पू॒षा । आ॒दि॒त्यैः । वा॒ । यत् । वसु॑ऽभिः । म॒रुत्वा॑न् । सः । प॒र्जन्य॑म् । शम्ऽत॑नवे । वृ॒ष॒य॒ ॥


    स्वर रहित मन्त्र

    बृहस्पते प्रति मे देवतामिहि मित्रो वा यद्वरुणो वासि पूषा । आदित्यैर्वा यद्वसुभिर्मरुत्वान्त्स पर्जन्यं शंतनवे वृषाय ॥

    स्वर रहित पद पाठ

    बृहस्पते । प्रति । मे । देवताम् । इहि । मित्रः । वा । यत् । वरुणः । वा । असि । पूषा । आदित्यैः । वा । यत् । वसुऽभिः । मरुत्वान् । सः । पर्जन्यम् । शम्ऽतनवे । वृषय ॥ १०.९८.१

    ऋग्वेद - मण्डल » 10; सूक्त » 98; मन्त्र » 1
    अष्टक » 8; अध्याय » 5; वर्ग » 12; मन्त्र » 1

    Meaning -
    Brhaspati, lord of unbounded rain and thunder, come and bless me as the epitome of divine powers, whether you are Mitra or Varuna or Pusha or commander of the Marut winds with Adityas and Vasus. Let the cloud rain for the man of peace and lover of knowledge.$(This mantra is a prayer for physical as well as for spiritual rain of water and peace for the lover of knowledge and peace. Brhaspati, Mitra, Varuna and other devas are physical powers of rain, and this process of vapourisation, electric catalysis of gases and condensation has been explained in his essays on the composition of water and atmosphere by late Pandit Gurudatta Viyarthi in his book Wisdom of the Rshis, republished by Dr. Ravi Prakash Arya, Email : vedicscience@hotmail.com).

    इस भाष्य को एडिट करें
    Top