ऋग्वेद - मण्डल 10/ सूक्त 98/ मन्त्र 2
ऋषिः - देवापिरार्ष्टिषेणः
देवता - देवाः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
आ दे॒वो दू॒तो अ॑जि॒रश्चि॑कि॒त्वान्त्वद्दे॑वापे अ॒भि माम॑गच्छत् । प्र॒ती॒ची॒नः प्रति॒ मामा व॑वृत्स्व॒ दधा॑मि ते द्यु॒मतीं॒ वाच॑मा॒सन् ॥
स्वर सहित पद पाठआ । दे॒वः । दू॒तः । अ॒जि॒रः । चि॒कि॒त्वान् । त्वत् । दे॒व॒ऽआ॒पे॒ । अ॒भि । माम् । अ॒ग॒च्छ॒त् । प्र॒ती॒ची॒नः । प्रति॑ । माम् । आ । व॒वृ॒त्स्व॒ । दधा॑मि । ते॒ । द्यु॒ऽमती॑म् । वाच॑म् । आ॒सन् ॥
स्वर रहित मन्त्र
आ देवो दूतो अजिरश्चिकित्वान्त्वद्देवापे अभि मामगच्छत् । प्रतीचीनः प्रति मामा ववृत्स्व दधामि ते द्युमतीं वाचमासन् ॥
स्वर रहित पद पाठआ । देवः । दूतः । अजिरः । चिकित्वान् । त्वत् । देवऽआपे । अभि । माम् । अगच्छत् । प्रतीचीनः । प्रति । माम् । आ । ववृत्स्व । दधामि । ते । द्युऽमतीम् । वाचम् । आसन् ॥ १०.९८.२
ऋग्वेद - मण्डल » 10; सूक्त » 98; मन्त्र » 2
अष्टक » 8; अध्याय » 5; वर्ग » 12; मन्त्र » 2
अष्टक » 8; अध्याय » 5; वर्ग » 12; मन्त्र » 2
Meaning -
May the divine messenger, fast and brilliant, harbinger of collected light of knowledge come to me. Brhaspati, come to me constantly and continuously in circuitous series. I receive your illuminant Word into my mind and speech.