Loading...
ऋग्वेद मण्डल - 10 के सूक्त 98 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 98/ मन्त्र 3
    ऋषिः - देवापिरार्ष्टिषेणः देवता - देवाः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    अ॒स्मे धे॑हि द्यु॒मतीं॒ वाच॑मा॒सन्बृह॑स्पते अनमी॒वामि॑षि॒राम् । यया॑ वृ॒ष्टिं शंत॑नवे॒ वना॑व दि॒वो द्र॒प्सो मधु॑माँ॒ आ वि॑वेश ॥

    स्वर सहित पद पाठ

    अ॒स्मे इति॑ । धे॒हि॒ । द्यु॒ऽमती॑म् । वाच॑म् । आ॒सन् । बृह॑स्पते । अ॒न॒मी॒वाम् । इ॒षि॒राम् । यया॑ । वृ॒ष्टिम् । शम्ऽत॑नवे । वना॑व । दि॒वः । द्र॒प्सः । मधु॑ऽमान् । आ । वि॒वे॒श॒ ॥


    स्वर रहित मन्त्र

    अस्मे धेहि द्युमतीं वाचमासन्बृहस्पते अनमीवामिषिराम् । यया वृष्टिं शंतनवे वनाव दिवो द्रप्सो मधुमाँ आ विवेश ॥

    स्वर रहित पद पाठ

    अस्मे इति । धेहि । द्युऽमतीम् । वाचम् । आसन् । बृहस्पते । अनमीवाम् । इषिराम् । यया । वृष्टिम् । शम्ऽतनवे । वनाव । दिवः । द्रप्सः । मधुऽमान् । आ । विवेश ॥ १०.९८.३

    ऋग्वेद - मण्डल » 10; सूक्त » 98; मन्त्र » 3
    अष्टक » 8; अध्याय » 5; वर्ग » 12; मन्त्र » 3

    Meaning -
    Infinite lord of nature, knowledge and the divine word, bring us for our mind and speech illuminant shower of the divine voice, immaculate, unrestrained and inspiringly energetic by which we may bring about an earthly rain of peace and enlightenment for the lover of knowledge and well being for all, and let a shower of paradisal honey sweets bless the earth from heaven.

    इस भाष्य को एडिट करें
    Top