ऋग्वेद - मण्डल 10/ सूक्त 98/ मन्त्र 4
ऋषिः - देवापिरार्ष्टिषेणः
देवता - देवाः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
आ नो॑ द्र॒प्सा मधु॑मन्तो विश॒न्त्विन्द्र॑ दे॒ह्यधि॑रथं स॒हस्र॑म् । नि षी॑द हो॒त्रमृ॑तु॒था य॑जस्व दे॒वान्दे॑वापे ह॒विषा॑ सपर्य ॥
स्वर सहित पद पाठआ । नः॒ । द्र॒प्साः । मधु॑ऽमन्तः । वि॒श॒न्तु॒ । इन्द्र॑ । दे॒हि । अधि॑ऽरथम् । स॒हस्र॑म् । नि । सी॒द॒ । हो॒त्रम् । ऋ॒तु॒ऽथा । य॒ज॒स्व॒ । दे॒वान् । दे॒व॒ऽआ॒पे॒ । ह॒विषा॑ । स॒प॒र्य॒ ॥
स्वर रहित मन्त्र
आ नो द्रप्सा मधुमन्तो विशन्त्विन्द्र देह्यधिरथं सहस्रम् । नि षीद होत्रमृतुथा यजस्व देवान्देवापे हविषा सपर्य ॥
स्वर रहित पद पाठआ । नः । द्रप्साः । मधुऽमन्तः । विशन्तु । इन्द्र । देहि । अधिऽरथम् । सहस्रम् । नि । सीद । होत्रम् । ऋतुऽथा । यजस्व । देवान् । देवऽआपे । हविषा । सपर्य ॥ १०.९८.४
ऋग्वेद - मण्डल » 10; सूक्त » 98; मन्त्र » 4
अष्टक » 8; अध्याय » 5; वर्ग » 12; मन्त्र » 4
अष्टक » 8; अध्याय » 5; वर्ग » 12; मन्त्र » 4
Meaning -
Let showers of honey bless us, Indra, give us a thousandfold wealth of peace and prosperity of high order. O harbinger of Devas, sit on the vedi, perform the yajna according to the seasons and serve the divinities with oblations of havi as required for the purpose.$stimuli