Loading...
ऋग्वेद मण्डल - 10 के सूक्त 98 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 98/ मन्त्र 4
    ऋषिः - देवापिरार्ष्टिषेणः देवता - देवाः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    आ नो॑ द्र॒प्सा मधु॑मन्तो विश॒न्त्विन्द्र॑ दे॒ह्यधि॑रथं स॒हस्र॑म् । नि षी॑द हो॒त्रमृ॑तु॒था य॑जस्व दे॒वान्दे॑वापे ह॒विषा॑ सपर्य ॥

    स्वर सहित पद पाठ

    आ । नः॒ । द्र॒प्साः । मधु॑ऽमन्तः । वि॒श॒न्तु॒ । इन्द्र॑ । दे॒हि । अधि॑ऽरथम् । स॒हस्र॑म् । नि । सी॒द॒ । हो॒त्रम् । ऋ॒तु॒ऽथा । य॒ज॒स्व॒ । दे॒वान् । दे॒व॒ऽआ॒पे॒ । ह॒विषा॑ । स॒प॒र्य॒ ॥


    स्वर रहित मन्त्र

    आ नो द्रप्सा मधुमन्तो विशन्त्विन्द्र देह्यधिरथं सहस्रम् । नि षीद होत्रमृतुथा यजस्व देवान्देवापे हविषा सपर्य ॥

    स्वर रहित पद पाठ

    आ । नः । द्रप्साः । मधुऽमन्तः । विशन्तु । इन्द्र । देहि । अधिऽरथम् । सहस्रम् । नि । सीद । होत्रम् । ऋतुऽथा । यजस्व । देवान् । देवऽआपे । हविषा । सपर्य ॥ १०.९८.४

    ऋग्वेद - मण्डल » 10; सूक्त » 98; मन्त्र » 4
    अष्टक » 8; अध्याय » 5; वर्ग » 12; मन्त्र » 4

    Meaning -
    Let showers of honey bless us, Indra, give us a thousandfold wealth of peace and prosperity of high order. O harbinger of Devas, sit on the vedi, perform the yajna according to the seasons and serve the divinities with oblations of havi as required for the purpose.$stimuli

    इस भाष्य को एडिट करें
    Top