Loading...
ऋग्वेद मण्डल - 2 के सूक्त 16 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 2/ सूक्त 16/ मन्त्र 2
    ऋषिः - गृत्समदः शौनकः देवता - इन्द्र: छन्दः - भुरिक्त्रिष्टुप् स्वरः - धैवतः

    यस्मा॒दिन्द्रा॑द्बृह॒तः किं च॒नेमृ॒ते विश्वा॑न्यस्मि॒न्त्संभृ॒ताधि॑ वी॒र्या॑। ज॒ठरे॒ सोमं॑ त॒न्वी॒३॒॑ सहो॒ महो॒ हस्ते॒ वज्रं॒ भर॑ति शी॒र्षणि॒ क्रतु॑म्॥

    स्वर सहित पद पाठ

    यस्मा॑त् । इन्द्रा॑त् । बृ॒ह॒तः । किम् । च॒न । ई॒म् । ऋ॒ते । विश्वा॑नि । अ॒स्मि॒न् । सम्ऽभृ॑ता । अधि॑ । वी॒र्या॑ । ज॒ठरे॑ । सोम॑म् । त॒न्वि॑ । सहः॑ । महः॑ । हस्ते॑ । वज्र॑म् । भर॑ति । शी॒र्षणि॑ । क्रतु॑म् ॥


    स्वर रहित मन्त्र

    यस्मादिन्द्राद्बृहतः किं चनेमृते विश्वान्यस्मिन्त्संभृताधि वीर्या। जठरे सोमं तन्वी३ सहो महो हस्ते वज्रं भरति शीर्षणि क्रतुम्॥

    स्वर रहित पद पाठ

    यस्मात्। इन्द्रात्। बृहतः। किम्। चन। ईम्। ऋते। विश्वानि। अस्मिन्। सम्ऽभृता। अधि। वीर्या। जठरे। सोमम्। तन्वि। सहः। महः। हस्ते। वज्रम्। भरति। शीर्षणि। क्रतुम्॥

    ऋग्वेद - मण्डल » 2; सूक्त » 16; मन्त्र » 2
    अष्टक » 2; अध्याय » 6; वर्ग » 17; मन्त्र » 2

    Meaning -
    Without this great lord Indra, eternal power and energy, there is nothing that is great, indeed anything at all. In this supreme presence are held all the courage, valour and virility. In his oceanic potential lies all the power, peace and pleasure. In his body, he holds challenge, patience and fortitude, grandeur and splendour, in his hand, thunder and lightning, in his head, vision, intelligence and noblest yajnic action.

    इस भाष्य को एडिट करें
    Top