Loading...
ऋग्वेद मण्डल - 2 के सूक्त 16 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 2/ सूक्त 16/ मन्त्र 3
    ऋषिः - गृत्समदः शौनकः देवता - इन्द्र: छन्दः - विराड्जगती स्वरः - निषादः

    न क्षो॒णीभ्यां॑ परि॒भ्वे॑ त इन्द्रि॒यं न स॑मु॒द्रैः पर्व॑तैरिन्द्र ते॒ रथः॑। न ते॒ वज्र॒मन्व॑श्नोति॒ कश्च॒न यदा॒शुभिः॒ पत॑सि॒ योज॑ना पु॒रु॥

    स्वर सहित पद पाठ

    न । क्षो॒णीभ्या॑म् । प॒रि॒ऽभ्वे॑ । ते॒ । इ॒न्द्रि॒यम् । न । स॒मु॒द्रैः । पर्व॑तैः । इ॒न्द्र॒ । ते॒ । रथः॑ । न । ते॒ । वज्र॑म् । अनु॑ । अ॒श्नो॒ति॒ । कः । च॒न । यत् । आ॒शुऽभिः॑ । पत॑सि । योज॑ना । पु॒रु ॥


    स्वर रहित मन्त्र

    न क्षोणीभ्यां परिभ्वे त इन्द्रियं न समुद्रैः पर्वतैरिन्द्र ते रथः। न ते वज्रमन्वश्नोति कश्चन यदाशुभिः पतसि योजना पुरु॥

    स्वर रहित पद पाठ

    न। क्षोणीभ्याम्। परिऽभ्वे। ते। इन्द्रियम्। न। समुद्रैः। पर्वतैः। इन्द्र। ते। रथः। न। ते। वज्रम्। अनु। अश्नोति। कः। चन। यत्। आशुऽभिः। पतसि। योजना। पुरु॥

    ऋग्वेद - मण्डल » 2; सूक्त » 16; मन्त्र » 3
    अष्टक » 2; अध्याय » 6; वर्ग » 17; मन्त्र » 3

    Meaning -
    Not by heaven and earth is your wealth and power contained, much less surpassed. Nor can your chariot be exhausted and out-distanced by the expansive seas and high mountains or even by the spatial clouds. Nor can any weapon even remotely approach the invincible terror of your thunderbolt. All this because you shoot like an arrow with the tempestuous rays of light and waves of energy and currents of winds many many miles and yojans distance instantly.

    इस भाष्य को एडिट करें
    Top