ऋग्वेद - मण्डल 2/ सूक्त 21/ मन्त्र 6
इन्द्र॒ श्रेष्ठा॑नि॒ द्रवि॑णानि धेहि॒ चित्तिं॒ दक्ष॑स्य सुभग॒त्वम॒स्मे। पोषं॑ रयी॒णामरि॑ष्टिं त॒नूनां॑ स्वा॒द्मानं॑ वा॒चः सु॑दिन॒त्वमह्ना॑म्॥
स्वर सहित पद पाठइन्द्र॑ । ष्रेष्ठा॑नि । द्रवि॑णानि । धे॒हि॒ । चित्ति॑म् । दक्ष॑स्य । सु॒ऽभ॒ग॒त्वम् । अ॒स्मे इति॑ । पोष॑म् । र॒यी॒णाम् । अरि॑ष्टिम् । त॒नूना॑म् । स्वा॒द्मान॑म् । वा॒चः । सु॒दि॒न॒ऽत्वम् । अह्ना॑म् ॥
स्वर रहित मन्त्र
इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वमस्मे। पोषं रयीणामरिष्टिं तनूनां स्वाद्मानं वाचः सुदिनत्वमह्नाम्॥
स्वर रहित पद पाठइन्द्र। ष्रेष्ठानि। द्रविणानि। धेहि। चित्तिम्। दक्षस्य। सुऽभगत्वम्। अस्मे इति। पोषम्। रयीणाम्। अरिष्टिम्। तनूनाम्। स्वाद्मानम्। वाचः। सुदिनऽत्वम्। अह्नाम्॥
ऋग्वेद - मण्डल » 2; सूक्त » 21; मन्त्र » 6
अष्टक » 2; अध्याय » 6; वर्ग » 27; मन्त्र » 6
अष्टक » 2; अध्याय » 6; वर्ग » 27; मन्त्र » 6
Meaning -
Indra, lord of the world, bless us with the best of strength and power, high intelligence and awareness, beauty and delicacy of art and expertise, abundance of wealth and prosperity, health and security of senses and body, sweetness of speech and style, and peace and brightness of days and nights.